SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ SAXSAXSSESSMADAM सो मोत्तूण पुरतो कतो दोरेण बद्धो, ताहे सो लज्जंतो तं वहइ, मग्गतो मम सुण्हादी पेच्छंति, एवं तेण उवसग्गो उठितो अहितासेतवोत्ति काऊण बूढो, पच्छा आगतो तहेव, ताहे आयरिया भणंति-किं खंत ! इमं ?, सो भणइ-उवसग्गो उडिओ, आयरिया भणंति-आणेह साडयं, ताहे भणइ-किं एत्थ साडएण ?, दिलु जे दिवं, चोलपट्टओ चेव भवउ, एवं ता सो चोलपट्टयं गिण्हावितो । पच्छा भिक्खं न हिंडइ, ताहे आयरिया चिंतेंति-एस जइ भिक्खं न हिंडइ तो को जाणइ कयादि किंचि भवेज, पच्छा एकल्लओ किं काहिति?, अवि य-एसो निजरं पावेयबो, तो तहा कीरउ जह भिक्खं हिंडइ, एवं चेव आयवेयावच्चं, पच्छा परवेयावच्चंपि काहिति, ततोऽणेण सबै साहूणो अप्पसागारियं भणियाअहं वच्चामि, तुम्हे एक्कलया समुदिसेजाह पुरतो खंतस्स, तेहिं पडिस्सुतं, ततोआयरिया भणंति-तुब्भे सम्म वडेजह खंतस्स अहं गामं वच्चामित्ति, गता आयरिया, तेऽवि भिक्खं हिंडेऊण सबै एगल्लया समुद्दिसंति, सो चिंतेइ-मम एस दाहिति समुक्त्वा पुरतः कृतः दवरकेन बद्धः, तदा स लजन्तं वहति, पृष्ठतो मम नुषाद्याः पश्यन्ति, एवं तेनोपसर्ग उत्थितोऽध्यासितव्य इतिकृत्वा व्यूढम् , पश्चात् आगतस्तथैव, तदा आचार्या भणन्ति-किं वृद्ध । इदं , स भणति-उपसर्ग उत्थितः, आचार्या भणन्ति-आनय शाटकं, तदा भणति-किमत्र शाटकेन ?, दृष्टं यद्रष्टव्यं, चोलपट्ट एव भवतु, एवं तावत्स चोलपट्टकं ग्राहितः । पश्चात् भिक्षा न हिण्डते, तदा आचार्याश्चिन्तयन्ति-एष यदि भिक्षां न हिण्डते तदा को जानाति कदाचित् किञ्चित् भवेत् , पश्चादेकाकी किं करिष्यति !, अपि च-एष निर्जरां प्रापयितव्यस्ततस्तथा क्रियतां यथा भिक्षां हिण्डते, एवमेवात्मवैयावृत्त्यं, र पश्चात्परवैयावृत्यमपि करिष्यति, ततोऽनेन सर्वे साधवोऽल्पसागारिकं भणिता:-अहं ब्रजामि यूयमेकाकिनः समुद्दिशेत पुरतः पितुः, तैः प्रतिश्रुतं, तत आचार्या भणन्ति-यूयं सम्यक् वृद्धस्य वर्त्तिताध्वे अहं ग्रामं व्रजामीति, गता आचार्याः, तेऽपि भिक्षां हिण्डित्वा सर्वे एकाकिनः समुद्दिशन्ति, सचिन्तयति-महामेष दास्यति dain Educ a tional For Personal & Private Use Only K w .jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy