________________
आवश्यक
॥३०६॥
इमो दाहि, एक्कोवि तस्स न देइ, अण्णो दाहिति, एस वराओ किं लभइ ?, अण्णो दाहिति, एवं तस्स न केणइ किंचि- हारिभद्रीवि दिन्नं, ताहे आसुरुत्तो न किंचिवि आलवेइ, चिंतेइ-कलं ताव एउ पुत्तो मम, तोपेक्ख एए जं पावेमि, ताहे बीयदिवसे 51 यवृत्तिः आगता, आयरिया भणंति-किह खन्ता ! वट्टियं भे?, ताहे भणइ-पुत्त ! जइ तुम न होतो तोऽहं एकंपि दिवसं न
विभागः१ जीवंतो, एतेवि जे अण्णे मम पुत्ता नत्तुगा य तेऽवि न किंचि दिन्ति, ताहे ते आयरिएण तस्समक्खं अंबाडिया, तेविय अब्भुवगया, ताहे आयरिया भणंति-आणेह भायणाणि जाऽहं अप्पणा खन्तस्स पारणयं आणेमि, ताहे सो खंतो चिंतेइ-कह मम पुत्तो हिंडइ ?, लोगप्पगासो न कयाइ हिंडियपुवो, भणइ-अहं चेव हिंडामि, ताहे सो अप्पणा खंतो निग्गतो, सो य पुण लद्धिसंपुण्णो चिरावि गिहत्थत्तणे, सो य अहिंडतो न याणइ-कतो दारं वा अवदारं वा, ततो सोएगंघरं अवदारेण अतिगतो, तत्थ तद्दिवसं पगतं वत्तेल्लयं,तत्थ घरसामिणा भणितो-कतो अवदारेण पवइयओ अइयओ?,
१ अयं दास्यति, एकोऽपि तस्मै न ददाति, अन्यो दास्यति एष वराकः किं लभते ?, अन्यो दास्यति, एवं तस्मैन केनचित्किञ्चिदपि दत्तं, तदा ऋद्धो न किञ्चिदप्यलपति, चिन्तयति-कल्ये तावदायातु पुत्रो मम, तर्हि प्रेक्षध्वमेतान् यत्प्रापयामि, तदा द्वितीयदिवसे आगताः, आचार्या भणन्ति-कथं पितर्वृत्तं तवी, तदा भणति
पुत्र! यदि त्वं नाभविष्यत्तहहमेकमपि दिवसं नाजीविष्यमेतेऽपि येऽन्ये मम पुत्रा नप्तारख तेऽपि न किबिदति, तदा ते आचार्येण तत्समक्षं निभरिसता, बातेऽप्यभ्युपगतवन्तः, तदा आचार्या भणन्ति-आनयत पात्राणि यावदहमात्मना पितुः पारणमानयामि, तदास वृद्धचिन्तयति-कथं मम पुत्रो हिण्डेत, कोका-
काशो न कदाचित् हिण्डितपूर्वः, भणति-अहमेव हिण्डे, तदा स आत्मना वृद्धो निर्गतः, सच पुनर्लब्धिसंपूर्णः चिरादपि गृहस्थत्वे, स चाहिण्डमानो न जानातिकुतो द्वारं वाऽपद्वार वा!, ततः स एकं गृहमपद्वारेणातिगतः, तत्र तदिवसे प्रकृतं वर्तते, तत्र गृहस्वामिना भणितः-कुतोऽपद्वारेण प्रव्रजित आयातः, भन्नदिवस
॥३०६॥
L
For Personal & Private Use Only
Jain
ainelibrary.org
due