________________
आवश्यक
यवृत्तिः विभाग:१
॥३०॥
बिहणा. चोहस विजाठाणाणि गहियाणि णेण, ताहे आगतो दसपुरं, ते य रायकुलसेवगा णजंति रायकुले, तेणं मविदितं रणो कयं जहा एमि, ताहे ऊसियपडागं नगरं कयं, राया सयमेव अम्मोगतियाए निग्गओ. दिहो सकारिओ अग्गाहारो य से दिन्नो, एवं सो नगरेण सवेण अहिनंदितो हत्थिखंधवरगओ अप्पणो घरं पत्तो, तत्थवि बाहिरभंतरिया परिसा आढाति, तपि चंदणकलसादिसोभियं, तत्थ बाहिरियाए उवठ्ठाणसालाए ठिओ, लोयस्स अग्धं पडिच्छइ, ताहे वयंसगा मित्ता य सवे आगए पेच्छइ, दिछो परीयणेण य जणेण अग्घेण पजेण य पूइओ,घरं च से दुपयचउप्पयहिरण्णसुवण्णादिणा भरियं, ताहे चिंतेइ-अंमं न पेच्छामि, ताहे घरं अतियओ, मायरं अभिवादेइ, ताए भण्ण इ-सागयं पुत्तत्ति?, पुणरवि मज्झत्था चेव अच्छइ, सो भणति-किं न अम्मो! तुज्झ तुट्ठी?, जेण मए एतेण णगरं विम्हियं चोदसण्हं विजाठाणाणं आगमे कए, सा भणति-कहं पुत्त! मम तुही भविस्सति?, जेण तुमं बहूणं सत्ताणंवहकारणं अधिजिउमागओ,
किंबहुना !, चतुर्दश विद्यास्थानानि गृहीतान्यनेन, तदाऽऽगतो दशपुरं, ते च राजकुलसेवका ज्ञायन्ते राजकुले, तेन संविदितं राज्ञः कृतं यथमि, तदोच्छ्रितपताकं नगरं कृतं, राजा स्वयमेव अभिमुखो निर्गतः, दृष्टः सत्कारितः अग्रासनं च तसै दत्तम्, एवं स नगरेण सर्वेणाभिनन्द्यमानो वरहस्तिस्कन्धगत आत्मनो गृहं प्राप्तः, तत्रापि बाह्याभ्यन्तरिका पर्षदाद्वियते, तदपि चन्दनकलशादिशोभितं, तत्र बाझायामास्थानशालायां स्थितः, लोकस्याधैं प्रतीच्छति, तदा वयस्या मित्राणि च सर्वांनागतान् पश्यति, दृष्टः परिजनेन च जनेन अर्घेण पायेन च पूजितः, गृहं च तस्य द्विपदचतुष्पदहिरण्यसुवर्णादिना भृतं, तदा चिन्तयति-अम्बां न पश्यामि, तदा गृहम तिगतो, मातरमभिवादयते, तया भण्यते-स्वागतं पुत्रेति, पुनरपि मध्यस्थैव तिष्ठति, स भणति-किं नाम्ब ! तव तुष्टिः, येन मयाऽऽगरछता मगर विसितं चतुर्दशानां विद्यास्थानानामागमे कृते, सा भणति-कथं पुत्र ! मम तुष्टिर्भवेत् !, येन त्वं बहूनां सवानां वधकारणमधील्यागतो.
SOURCECAUSER
॥३०॥
Jain Educati-
OL
For Personal & Private Use Only
jainelibrary.org