________________
Vादिण्णाओ. सो पबतिओ। अण्णया ताए चिंतियं-मम कणगसरिसो वण्णो भवउत्ति, ततो जायरूववण्णा णवकणगसरिस
रूवा जाया, पुणोऽवि चिंतेइ-भोगे भुंजामि, एस राया ताव मम पिया, अण्णे य गोहा, ताहे पजोयं रोएइ, तं मणलासिकाउं गुलियं खाइ, तस्सवि देवयाए कहियं, एरिसी रूववतित्ति, तेण सुवण्णगुलियाए दूओ पेसिओ, सा भणति-टू
पेच्छामि ताव तुम, सोऽणलगिरिणा रतिं आगओ, दिट्ठो ताए, अभिरुचिओ य, सा भणति-जइ पडिम नेसि तो जामि, ताहे पडिमा नत्थित्ति रत्तिं वसिऊण पडिगओ, अन्नं जिणपडिमरूवं काउमागओ, तत्थ ठाणे ठवेत्ता जियसामि सुवण्णगुलियं च गहाय उजेणिं पडिगओ, तत्थ नलगिरिणा मुत्तपुरिसाणि मुक्काणि, तेण गंधेण हत्थी उम्मत्ता, तं च दिसं गंधो एइ, जाव पलोइयं, णलगिरिस्स पदं दिडं, किंनिमित्तमागओत्ति, जाव चेडी न दीसइ, राया भणति-चेडी णीया, णाम पडिमं पलोएह, नवरं अच्छइत्ति निवेइयं, ततो राया अच्चणवेलाए आगओ, पेच्छइ पडिमाए पुप्फाणि मिलाणाणि,
दत्ताः, स प्रव्रजितः । अन्यदा तया चिन्तितं-मम कनकसदृशो वर्णो भवत्विति, ततो जातरूपवर्णा नवकनकसदशरूपा जाता, पुनरपि चिन्तयति| भोगान् भुजे, एष राजा तावन्मम पिता, अन्ये चारक्षाः (गोधाः), तदा प्रद्योतं रोचयति, तं मनसिकृत्य गुटिका खादति, तस्यापि देवतया कथितम्| इंशी रूपवतीति, तेन सुवर्णगुटिकायै दूतः प्रेषितः, सा भणति-पश्यामि तावत्त्वां, सोऽनलगिरिणा रात्रावागतः, दृष्टस्तया, अभिरुचितश्च, सा भणति-यदि प्रतिमा नयसि तहिं यामि, तदा प्रतिमा नास्तीति रात्रावुपित्वा प्रतिगतः, अन्यत् जिनप्रतिमारूपं कृत्वाऽऽगतः, तत्र स्थाने स्थापयित्वा जीवत्स्वामिनं सुवर्ण-15 गुलिकां च गृहीत्वा उज्जयिनी प्रतिगतः, तत्रानलगिरिणा मूत्रपुरीषाणि मुक्तानि, तेन गन्धेन हस्तिन उन्मत्ताः, तां च दिशं गन्धो याति, यावत्प्रलोकितम् , अनलगिरेः पदं दृष्ट, किंनिमित्तमागत इति, यावच्चेटी न दृश्यते, राजा भणति-चेटी नीता, नाम प्रतिमा प्रलोकयथ, नवरं तिष्ठतीति निवेदितं, ततो राजाऽर्चनवेळायामागतः, पश्यति प्रतिमायाः पुष्पाणि म्लानानि,
Jain Education
For Personal & Private Use Only
wellinelibrary.org