SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ G आवश्यक हारिभद्रीयवृत्तिः विभागा१ २९९॥ संतो निवण्णतेण नायं पडिरूवगन्ति, हरिया पडिमा, ततोऽणेण पजोयस्त दूओ विसजिओ, ण मम चेडीए कजं, पडिम विसजेहि, सो ण देइ, ताहे पहाविओ जेठमासे दसहिं राइहिं समं, उत्तरंताण य मरूं खंधावारो तिसाए मरिउमारद्धो, रण्णो निवेइयं, ततोऽणेण पभावती चिंतिता, आगया, तीए तिन्नि पोक्खराणि कयाणि, अग्गिमस्स मज्झिमस्स पच्छिमस्स, ताहे आसत्थो, गओ उज्जेणिं, भणिओ य रण्णा-किं लोगेण मारितेण?,तुझं मज्झ य जुद्धं भवतु, अस्सरहहत्थिपाएहिं वा जेण रुच्चइ, ताहे पज्जोओ भणति-रहेहिं जुज्झामो, ताहे णलगिरिणा पडिकप्पितेणागओ, राया रहेण, ततो रण्णा भणिओ-अहो असच्चसंधोऽसि, तहावि ते नत्थि मोक्खो, ततोऽणेण रहो मंडलीए दिन्नो, हत्थी वेगेण पच्छओ लग्गो, रहेण जिओ, जं जं पायं उक्खिवइ तत्थ तत्थ सरे छुभइ, जाव हत्थी पडिओ, उत्तरन्तो बद्धो, निडाले य से अंको कओ-दासीपतिओ उदायणरण्णो, पच्छा णिययणगर पहाविओ, पडिमा नेच्छइ, अंतरा वासेण उबद्धो ठिओ, १ ततो निर्वर्णयता ज्ञातं प्रतिरूपकमिति, हृता प्रतिमा, ततोऽनेन प्रद्योताय दूतो विसृष्टः, न मम चेव्या कार्य, प्रतिमा विसर्जय, स न ददाति, तदा प्रधावितो ज्येष्ठमासे दशभिः राजभिः समम् , उत्तरतां च मरुं स्कन्धावारस्तृषा मर्तुमारब्धः, राज्ञे निवेदितं, ततोऽनेन प्रभावती चिन्तिता, आगता, तया त्रीणि पुष्कराणि कृतानि, भग्रस्य मध्यस्य पाश्चात्यस्य, तदा विश्वस्तः, गत उज्जयिनी, भणितश्च राज्ञा-किं लोकेन मारितेन?, तव मम च युद्धं भवतु, अश्वरथहस्तिपादैा येन रोचते, तदा प्रद्योतो भणति-स्थैर्युध्यावहे, तदाऽनलगिरिणा प्रतिकल्पितेनागतो, राजा रथेन, ततो राज्ञा भणितः-अहो असत्यसन्धोऽसि, तथाऽपि ते नास्ति मोक्षः, ततोऽनेन रथो मण्डल्या दत्तः, हस्ती वेगेन पृष्ठतो लग्नः, रथेन जितः, यं यं पादमुरिक्षपति तत्र तत्र शरान् क्षिपति, यावद्धस्ती पतितः, अवतरन बद्धो, बलाटे च तस्याकः कृतः-दासीपतिः उदायनराजस्य, पश्चानिजं नगरं प्रधावितः, प्रतिमा नेच्छति, अन्तरा वर्षयाऽवबद्धः स्थितः, dal Educa t ional For Personal & Private Use Only Www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy