________________
आवश्यक
||२९८॥
RECORDAROSAROO
तोहे चिंतेइ-मए वयं खंडियं, किं जीवितेणंति ?, रायाणं आपुच्छइ-भत्तं पञ्चक्खामित्ति, निबंधे जइ परं बोधेसि, पडि-2 हारिभद्री|स्सुयं, भत्तपच्चक्खाणेण मया देवलोगं गया, जिणपडिमं देवदत्ता दासचेडी खुजा सुस्सूसति, देवो उदायणं संबोहेति, यवृत्तिः न संबुज्झति, सो य तावसभत्तो, ताहे देवो तावसरूवं करेइ, अमयफलाणि गहाय सो आगओ, रण्णा आसाइयाणि,
विभागः१ पुच्छिओ-कहिं एयाणि फलाणि?, नगरस्स अदूरे आसमो तहिं, तेण समं गओ, तेहिं पारद्धो, णासंतो वणसंडे साहवो पेच्छइ, तेहिं धम्मो कहिओ, संबुद्धो, देवो अत्ताणं दरिसेइ, आपुच्छित्ता गओ, जाव अत्थाणीए चेव अत्ताणं पेच्छइ, एवं सड्डो जाओ । इओ य गंधारओ सावगो सबाओ जम्मभूमीओ वंदित्ता वेयड्ढे कणगपडिमाउ सुणेत्ता उववासेण ठिओ, जइ वा मओ दिठ्ठाओ वा, देवयाए दंसियाओ, तुठ्ठा य सबकामियाणं गुलिगाणं सयं देति, ततो णीतो सुणेइ-वीतभए | जिणपडिमा गोसीसचंदणमई, तं वंदओ एइ, वंदति, तत्थ पडिभग्गो, देवदत्ताए पडियरिओ, तुढेण य से ताओ गुलियाओ
तदा चिन्तयति-मया व्रतं खण्डितं, किं जीवितेनेति, राजानमापृच्छति-भक्तं प्रत्याख्यामीति, निर्बन्धे यदि पर बोधयसि, प्रतिश्रुतं, भक्तप्रत्याख्यानेन मृता देवलोकं गता, जिनप्रतिमां देवदत्ता दासी कुब्जा शुश्रूषते, देव उदायनं संबोधयति, न संबुध्यते, स च तापसमक्तः, तदा देवस्तापसरूपं करोति, अमृतफलानि स गृहीत्वाऽऽगतः, राज्ञा आस्वादितानि, पृष्टः-कैतानि फलानि ?, नगरस्यादूरे आश्रमः तत्र, तेन समं गतः, तैः प्रारब्धः, नश्यन् वनखण्डे साधून पश्यति, तैर्धर्मः कथितः, संबुद्धः, देव आत्मानं दर्शयति, आपृच्छय गतः, यावदास्थानिकायामेवात्मानं पश्यति, एवं श्राद्धो जातः । इतश्च गान्धारः श्रावकः सर्वा जन्मभूमीर्वन्दित्वा वैताढ्ये कनकप्रतिमाः श्रुत्वोपवासेन स्थितः, यदि वा मृतो दृष्टा वा, देवतया दर्शिताः, तुष्टा च सर्वकामितानां गुटिकानां शतं ददाति, ततो निर्गच्छन् शृणोति-वीतभये जिनप्रतिमा गोशीर्षचन्दनमयी, तां वन्दितुमायाति, वन्दते, तत्र प्रतिभन्नः, देवदत्तया प्रतिचरितः, तुष्टेन च तस्यै ता गुटिका
॥२९८॥
Jain Educatia
For Personal & Private Use Only
ainelibrary.org