SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Jain Education गोसीसचंदणरुक्खं छेत्तूण तत्थ पडिमं निवत्तेऊण कट्ठसंपुडे छुभित्ता आगओ भरहवासं, वाहणं पासइ समुदस्स मज्झे उप्पाइएण छम्मासे भमंतं, ताहे तेण तं उप्पाइयं उवसामियं सा य खोडी दिन्ना, भणिओ य-देवाहिदेवस्स एत्थ पडिमा कायद्या, वीतभए उत्तारिया, उदायणो राया, तावसभत्तो, पभावती देवी, वणिएहिं कहितं - देवाहिदेवस्स पडिमा करेयवत्ति, ताहे इंदादीणं करेंति, परसू ण वहति, पभावतीए सुयं, भणति वद्धमाणसामी देवाहिदेवो तस्स कीरउ, जाहे आहयं ताव पुबनिम्माया पडिमा, अंतेउरे चेइयघरं कारियं, पभावती पहाया तिसंझं अच्चेइ, अण्णया देवी णच्चइ राया वीणं वाएइ, सो देवीए सीसं न पेच्छइ, अद्धिती से जाया, तओ वीणावायणयं हत्थओ भट्ठ, देवी रुट्ठा भणइ - किं दुहु नचियं?, निब्बंधे से सिहं, सा भणति - किं मम ?, सुचिरं सावयत्तणं अणुपालियं, अण्णया चेडिं व्हाया भणति -पोत्ताई आणेहि, ताए रत्ताण आणीयाणि, रुट्ठा अद्दाएण आहया, जिणघरं पविसंतीए रत्तगाणि देसित्ति, आहया मया चेडी, १ गोशीर्षचन्दनवृक्षं छित्त्वा तत्र प्रतिमां निर्वर्त्य काष्ठसंपुटे क्षित्वा आगतो भरतवर्षं, प्रवहणं पश्यति समुद्रस्य मध्ये उत्पातेन षण्मास्या भ्रमत्, तदा तेन तदुत्पातिकमुपशमितं सा च पेटा दत्ता, भणितश्च देवाधिदेवस्यात्र प्रतिमा कर्त्तव्या, वीतभये उत्तारिता, उदायनो राजा, तापसभक्तः, प्रभावती देवी, वणिग्भिः कथितं देवाधिदेवस्य प्रतिमा कर्त्तव्येति, तदेन्द्रादीनां कुर्वन्ति, परशुनं वहति, प्रभावत्या श्रुतं, भणति - वर्धमानस्वामी देवाधिदेवस्तस्य क्रियतां यदा आहतं तावत्पूर्वनिर्मिता प्रतिमा, अन्तःपुरे चैत्यगृहं कारितं, प्रभावती खाता त्रिसन्ध्यमर्चयति, अम्यदा देवी नृत्यति राजा वीणां वादयति, स देव्याः शीर्ष न प्रेक्षते, अष्टतिस्तस्य जाता, ततो वीणावादनं हस्ताद् भ्रष्टं, देवी रुष्टा भणति - किं दुष्टं नृत्तं, निर्बन्धे तस्यै शिष्टं, सा भणति किं मम ? सुचिरं श्रावकत्वमनुपालितम्, अन्यदा चेटीं खाता भणति - पोतान्यानय, तया रक्तान्यांनीतानि, रुष्टा, आदर्शेनाहता, जिनगृहं प्रविशन्त्या रक्तानि ददासीति, आहता मृता चेटी, For Personal & Private Use Only ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy