SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आवश्यक-G |दिट्ठो, रिद्धी य से दाइया, सो पगहिओ, ताहिं भणिओ-न एएण सरीरेण अम्हे भुंजामो, किंचिजलनपवेसादि करेहि, हारिभद्रीजहा पंचसेलाधिपती होहिसि, तोऽहं किह जामि ?, ताहिं करयलपुडेण नीओ सउज्जाणे छड्डिओ, ताहे लोगो आगंतूण | यवृत्तिः ॥२९७॥ पुच्छइ, ताहे सो भणति-'दिलु सुयमणुभूयं जं वित्तं पंचसेलए दीवे' त्ति, ताहे मित्तेण वारिजंतोवि इंगिणिमरणेण मओ। विभाग:१ | पंचसेलाहिवई जाओ, सड्वस्स निवेदो जाओ-भोगाण कजे किलिस्सइ, अम्हे जाणंता कीस अच्छामोत्ति पबइओ, कालं| |काऊण अक्षुए उववन्नो, ओहिणा तं पेच्छइ, अण्णया णंदिस्सरवरजत्ताए पलायंतस्स पडहो गले ओलइओ, ताहे वायंतोल णंदिस्सरं गओ, सड्डो आगओ तं पेच्छइ, सो तस्स तेयं असहमाणो पलायति, सो तेयं साहरेत्ता भणति-भो ममं जाणसि? सो भणति-को सक्कादी इंदे ण याणति ?, ताहे तं सावगरूवं दंसेइ, जाणाविओ य, ताहे संवेगमावन्नो भणति-संदिसह इयाणिं किं करेमि?, भणति-वद्धमाणसासिस्स पडिमं करेहि, ततो ते सम्मत्तबीयं होहित्ति, ताहे महाहिमवंताओ दृष्टः, ऋद्धिश्वासै दर्शिता, स प्रगृद्धः, ताभ्यां भणितः-नैतेन शरीरेणावां भुवहे, किञ्चिज्वलनप्रवेशादि कुरु, यथा पञ्चशैलाधिपतिर्भविष्यसि | इति, तदहं कथं यामि, ताभ्यां करतलपुटेन नीतः स्त्रोद्याने त्यक्तः, तदा लोक आगत्य पृच्छति, तदा स भणति-'दृष्ठं श्रुतमनुभूतं यदृत्तं पञ्चशैले द्वीपे' इति, तदा मित्रेण वार्यमाणोऽपि इङ्गिनीमरणेन मृतः पञ्जशैलाधिपतिर्जातः, श्राद्धस्य निर्वेदो जातः, भोगानां कृते (कार्य) किश्यते, वयं जानानः किं तिष्ठामx ४ इति प्रव्रजितः, कालं कृत्वाऽच्युते उत्पन्नः, अवधिना तं पश्यति, अन्यदा नन्दीश्वरवरयात्रायां पलायमानस्य पटहोगले ऽवलगितः, तदा वादयन् नन्दीश्वरं गतः.1 ॥२९७॥ | श्राद्ध आगतः तं प्रेक्षते, सतस्य तेजोऽसहमानः पलायते, स तेजःसंहृत्य भणति-भो मां जानासि ?, स भणति-कः शक्रादीन् इन्द्रान् न जानाति,? तदा तत् | श्रावकरूपं दर्शयति, ज्ञापितच, तदा संवेगमापनो भणति-संदिशत इदानीं किं करोमि', भणति-वर्धमानस्वामिनः प्रतिमां कुरु, ततस्ते सम्यक्त्वबीजं भविप्यति इति, तदा महाहिमवतो dan Educati o nal For Personal & Private Use Only sww.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy