SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Education ताहे सो भणति - काओ तुम्भे ?, ताओ भांति - देवयाओ, सो मुच्छिओ ताओ पत्थेइ, ताओ भांति - जइ अम्हाहिं कज्जं तो पंचसेलगं दीवं एज्जाहित्ति भणिऊणं उप्पतित्ता गयाओ, सो तासु मुच्छिओ राउले सुवण्णगं दाऊण पडहगं णीणेतिकुमारणंदि जो पंचसेलगं णेइ तस्स धणकोडिं देइ, थेरेण पडहओ वारिओ, वहणं कारियं, पत्थयणस्स भरियं, थेरो तं दबं पुत्ताण दाऊण कुमारणंदिणा सह जाणवत्तेण पत्थिओ, जाहे दूरे समुद्देण गओ ताहे थेरेण भण्णइ - किंचिवि | पेच्छसि ?, सो भणति - किंपि कालयं दीसइ, थेरो भणति - एस वडो समुहकूले पद्ययपादे जाओ, एयस्स हेद्वेण एयं वहणं जाहिति, तो तुमं अमूढो वडे विलग्गेज्जासि, ताहे पंचसेलगाओ भारंडपक्खी एहिंति, तेसिं जुगलस्स तिन्नि पाया, ततो तेसु सुत्तेसु मज्झिल्ले पादे सुलग्गो होज्जाहि पडेण अप्पाणं बंधिउं, तो ते तं पंचसेलयं णेहिंति, अह तं वर्ड न विलग्गसितो एयं वहणं वलयामुहं पविसिहित्ति तत्थ विणस्सिहिसि, एवं सो विलग्गो, णीओ य पक्खीहि, ताहे ताहिं वाणमंतरीहिं १ तदा स भणति के युवां ?, ते भणतः - देवते, स मूच्छितः ते प्रार्थयते, ते भणतः - यद्यावाभ्यां कार्यं तत् पञ्चशैलं द्वीपमाया इति भणित्वोत्पत्य गते, स तयोर्मूर्च्छितो राजकुले सुवर्ण दत्त्वा पटहं निष्काशयति-कुमारनन्दी यः पञ्चशैलं नयति तस्मै धनकोटीं ददाति, स्थविरेण पटहो वारितः, प्रवहणं कारितं, पथ्यदनेन भृतं, स्थविरस्तत् द्रव्यं पुत्रेभ्यो दत्वा कुमारनन्दिना सह यानपात्रेण प्रस्थितः, यदा दूरं समुद्रेण गतस्तदा स्थविरेण भण्यते किञ्चिदपि प्रेक्षसे ?, स | भणति - किमपि कृष्णं दृश्यते, स्थविरो भणति एष वटः समुद्रकूले पर्वतमुले जातः, एतस्याधस्तात् एतत् प्रवहणं यास्यति, तत् त्वममूढो वटे विलगेः, तत्र पञ्चशैलात् भारण्डपक्षिण एष्यन्ति, तयोर्युगलयोस्त्रयः पादाः, ततस्तेषु सुप्तेषु मध्यमे पादे सुलग्नो भवेः पटेनात्मानं बद्धा, ततस्ते त्वां पञ्चशैलं नेष्यन्ति, अथ तं वटं न विलगिष्यसि तदा एतत् प्रवहणं वलयामुखं प्रवेक्ष्यति इति तत्र विनङ्क्ष्यसि एवं स विलग्नः, नीतश्च पक्षिभिः, तदा ताभ्यां व्यन्तरीभ्यां For Personal & Private Use Only inelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy