SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ हारिभद्री | यवृत्तिः विभागः१ आवश्यक- ६ व्याख्या-गाथाद्वयार्थः कथानकादवसेयः, तच्चेदम्-तेणें कालेणं तेणं समएणं दसपुरं नाम नयरं, तत्थ सोमदेवो माहणो, तस्स रुहसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्साणुजो फग्गुरक्खिओ। अच्छंतु ताव अज्जरक्खिया, दसपरनयरं। ॥२९६॥ करमप्पन्नं?.-तेणं कालेणं तेणं समएणं चंपाए नयरीए कुमारनंदी सुवण्णकारो इत्थिलोलो परिवसति, सोजत्थ जत्थ सरूवं दारियं पासति सुणेति वा तत्थ पंच सुवण्णसयाणि दाऊण तं परिणेइ (ग्रन्थाग्रम् ७५००) एवं तेण पंचसया पिंडिया. हताहे सो ईसालुओ एकक्खंभं पासादं कारिता ताहिं समं ललइ, तस्स य मित्तो णाइलो णाम समणोवासओ। अण्णया MI पंचसेलगदीववत्थवाओ वाणमंतरीओ सुरवतिनिओएण नंदीस्सरवरदीवं जत्ताए पत्थियाओ, ताणं च विज़माली नाम पंचसेलाहिपती सो चुओ, ताओ चिंतेति-कंचि वुग्गाहेमो जोऽम्हं भत्ता भविज्जत्ति, नवरं वच्चंतीहिं चंपाए कुमारणंदी पंचमहिलासयपरिवारो ललंतो दिठ्ठो, ताहि चिंतियं-एस इत्थिलोलो एयं वुग्गाहेमो, ताहे ताहि उज्जाणगयरस अप्पादंसिओ. ||२९६॥ | तस्मिन् काले तस्मिन् समये दशपुरं नाम नगरं, तत्र सोमदेवो ब्राह्मणः, तस्य रुद्रसोमा भार्या, तस्याः पुत्रो रक्षितः, तस्यानुजः फल्गुरक्षितः । तिष्ठन्तु | तावदार्यरक्षिताः, दशपुरनगरं कथमुत्पन्नम् !-तस्मिन् काले तस्मिन् समये चम्पायां नगर्या कुमारनन्दी सुवर्णकारः स्त्रीलोलुपः परिवसति, स यत्र यत्र सुरूपा दारिका पश्यति शृणोति वा तन्त्र पञ्चासुवर्णशतानि दत्त्वा तां परिणयति, एवं तेन पञ्चशती पिण्डिता, तदा स ईष्यालुरेकस्तम्भं प्रासादं कारयित्वा ताभिः समं ललतितस्य च मित्रं नागिलो नाम श्रमणोपासकः । अन्यदा च पञ्चशैलकद्वीपवास्तव्ये व्यन्तयौं सुरपतिनियोगेन नन्दीश्वरवरद्वीपं यात्रायै प्रस्थिते, तयोश्च विद्युन्माली | नाम पञ्चशैलाधिपतिः (पतिः) स च्युतः, ते चिन्तयतः कश्चित् व्युवाहयावः य भावयोर्भर्ता भवेदिति, नवरं व्रजन्तीभ्यां चम्पायां कुमारनन्दी पञ्चमहि, लाशतपरिवारो ललन् दृष्टः, ताभ्यां चिन्तितम्-एष स्त्रीलोलुपः एनं ब्युद्धायावः, तदा ताभ्यामुद्यानगताय आत्मा दर्शितः, dain Educati o n For Personal & Private Use Only X anelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy