SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Jain Education माहेसरीउ सेसा पुरिअं नीआ हुआसणगिहाओ । गयणयलमहवत्ता वइरेण महाणुभागेण ॥ ७७२ ॥ व्याख्या- 'माहेश्वर्याः' नगर्याः 'सेस'त्ति पुष्पसमुदायलक्षणा, सा पुरिकां नगरीं नीता 'हुताशनगृहात् ' व्यन्तरदेवकुलसमन्वितोद्यानात् कथम् ? - गगनतलमतिव्यतीत्य- अतीवोल्लङ्घ्य, वइरेण महानुभागेन, भागः - अचिन्त्या शक्तिरिति गाथाक्षरार्थः ॥ एवं सो विरहंतो चेव सिरिमालं गओ । एवं जाव अपुहत्तमासी, एत्थ गाहा अपुहुत्ते अणुओगो चत्तारि दुवार भासई एगो । पुहताणुओगकरणे ते अत्थ तओ उ बुच्छिन्ना ॥ ७७३ ॥ व्याख्या - अपृथक्त्वे सति अनुयोगः चत्वारि द्वाराणि - चरणधर्मकालद्रव्याख्यानि भाषते एकः, वर्तमाननिर्देशफलं प्राग्वत् पृथक्त्वानुयोगकरणे पुनस्तेऽर्था:- चरणादयः तत एव - पृथक्त्वानुयोग करणादू व्यवच्छिन्ना इति गाथार्थः ॥ साम्प्रतं येन पृथक्त्वं कृतं तमभिधातुकाम आह | देविंदवंदिएहि महाणुभागेहि रक्खिअजेहिं । जुगमासज्ज विभत्तो अणुओगो तो कओ चउहा ॥ ७७४ ॥ व्याख्या— देवेन्द्रवन्दितैर्महानुभागैः रक्षितार्यैर्दुर्वलिकापुष्पमित्रं प्राज्ञमप्यतिगुपिलखादनुयोगस्य विस्मृतसूत्रार्थमवलोक्य युगमासाद्य प्रवचनहिताय 'विभक्तः' पृथक् पृथगवस्थापितोऽनुयोगः, ततः कृतश्चतुर्द्धा - चरणकरणानुयोगादिरिति गाथार्थः ॥ साम्प्रतमार्यरक्षितस्वामिनः प्रसूतिं प्रतिपिपादयिषयाऽऽह | माया य रुद्द सोमा पिआ य नामेण सोमदेवृत्ति । भाया य फग्गुरक्खिअ तोसलिपुत्ता य आयरिया ॥ ७७५ ॥ निज्जवण भद्दगुत्ते वी सुं पढणं च तस्स पुव्वगयं । पव्वाविओ अभाया रक्खिअखमणेहिं जणओ अ ॥ ७७६ ॥ १ एवं स विहरचैव श्रीमाळं गतः, एवं यावदपृथक्त्वमासीत्, अत्र गाथा lonal For Personal & Private Use Only Xainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy