SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२९५॥ वाराविओ पन्जोसवणाए, सड्डा अदण्णा जाया नत्थि पुष्पाणित्ति, ताहे सबालवुड्डा वइरसामि उवठिया, तुन्भे जाणह, जइ हारिभद्रीतुब्भेहिं नाहेहिं पवयणं ओहामिज्जइ, एवं भणितो बहुप्पयारं ताहे उप्पइऊण माहेस्सरिंगओ, तत्थ हुयासणं नाम वाणमंतरं, | यवृत्तिः तत्थ कुंभो पुप्फाण उठेइ, तत्थ भगवतो पितिमित्तो तडिओ, सो संभंतो भणइ-किमागमणप्पओयणं?,ताहे भणति-पुप्फेहिं विभागः१ पओयणं, सोभणइ-अणुग्गहो, भगवया भणिओ-ताव तुम्भे गहेह जाव एमि, पच्छाचुलहिमवंते सिरिसगासं गओ, सिरीए *य चेतियअच्चणियनिमित्तं पउमं छिन्नगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय एइ अग्गिघरं, तत्थऽणेणं विमाणं विउ वियं, तत्थ कुंभं छोढुं पुप्फाणं ततो सो जंभगगणपरिवुडो दिवेणं गीयगंधवनिनाएणं आगासेणं आगओ, तस्स पउमस्स | बेटे वइरसामी ठिओ, ततो ते तच्चण्णिया भणंति-अम्ह एवं पाडिहेरं, अग्धं गहाय निग्गया, तं वोलेत्ता विहारं अरहंतघरं || | गया, तत्थ देवेहिं महिमा कया, तत्थ लोगस्स अतीव बहुमाणो जाओ, रायावि आउट्टो समणोवासओ जाओ ॥ उक्तमेवार्थ बुद्धबोधायाह निवारितानि पर्युषणायां, श्राद्धाः खिन्ना जाताः, न सन्ति पुष्पाणीति, तदा सबालवृद्धा वनस्वामिनमुपस्थिताः यूयं जानीथ यदि युष्मासु नाथेषु प्रवचनमवधाव्यते, एवं भणितो बहुप्रकारं तदोत्पत्य माहेश्वरीं गतः, तत्र हुताशनं नाम व्यन्तरायतनं, तत्र कुम्भः पुष्पाणामुत्तिष्ठते, तत्र भगवतः पितृमित्रमारा-12 | मिकः, स संभ्रान्तो भणति-किमागमनप्रयोजनम् , तदा भणति-पुष्पैः प्रयोजनं, स भणति-अनुग्रहः, भगवता भणितः-तावयूयं गृहीत यावदायामि, Vापश्चाक्षुल्लाहमवति श्रीसकाशं गतः, श्रिया च चैत्यार्च निकानिमित्तं पनं छिन्नं, तदा वन्दित्वा श्रिया निमन्त्रितः, तद गृहीत्वाऽऽयाति अग्निगृहं, तत्रानेन विमानं ॥२९५॥ | विकुर्वितं, तत्र कुम्भं निक्षिप्य पुष्पाणां ततः स जम्भकगणपरिवृतो दिव्येन गीतगन्धर्वनिनादेनाकाशेनागतः, तस्य पद्मस्य वृन्ते वज्रस्वामी स्थितः, ततस्ते तच्चनिका | भणन्ति- अस्माकमेतत् प्रातिहार्यम्, अर्धे गृहीत्वा निर्गताः, तं व्यतिक्रम्य बिहारमहद्गृहं गताः, तत्र देवमहिमा कृतः, तत्र लोकस्यातीव बहुमानो जातः, राजाऽप्यावृत्तः श्रमणोपासको जातः। Jain Educati o nal For Personal & Private Use Only Modijainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy