SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ SUSISISSRUSSESSORIES भणइ अधारेअव्वा नहु दायव्वा इमा मए विज्जा । अप्पिड्डियाउ मणुआ होहिंति अओ परं अन्ने॥७७१॥ | व्याख्या-भणति च' इत्यस्य पूर्ववद्व्याख्या, 'धारयितव्या' प्रवचनोपकाराय न पुनर्दातव्या इयं मया विद्या, हुशब्दः | | पुनःशब्दार्थः, किमिति ?-'अप्पिड्डिया उ मणुया होहिंति अतो परं अण्णे' अल्पर्द्धय एव मनुष्या भविष्यन्ति अतः परमन्ये || एण्या इति गाथार्थः॥४८॥ सो भगवं एवं गुणविजाजुत्तो विहरंतो पुषदेसाओ उत्तरावहं गओ, तत्थ दुभिक्खं जायं, पंथावि वोच्छिण्णा, ताहे संघो उवागओ नित्थारेहित्ति, ताहे पडविजाए संघो चडिओ,तत्थ य सेजायरो चारीए गओएड, दाते य उप्पतिते पासइ,ताहे सो असियएण सिहं छिंदित्ता भणति-अहंपि भगवं! तुम्ह साहम्मिओ, ताहे सोऽविलइओ इमं सत्ता सरतेण-'साहम्मियवच्छलंमि उज्जुया उज्जुया य सज्झाए। चरणकरणंमि य तहा, तित्थस्स पभावणाए य॥१॥ ततोपच्छा उप्पइओ भगवं पत्तोपुरियं नयरिं, तत्थ सुभिक्खं, तत्थय सावया बहुया, तत्थ राया तच्चण्णिओसडओ, तत्थ अम्हच्चयाणं सड़याणं तच्चण्णिओवासगाण य विरुद्धेण मल्लारहणाणि वटुंति, सवत्थ ते उवासगा पराइजंति, ताहे तेहिं राया पुप्फाणि स भगवान् एवं गुणविद्यायुक्तो विहरन् पूर्वदेशात् उत्तरापथं गतः, तत्र दुर्भिक्षं जातं, पन्थानोऽपि व्युच्छिन्नाः, तदा सच सपागतः निस्तारयेति (निस्तारयिष्यतीति ), तदा पटविद्यया ( द्यायां) सङ्घश्चटितः, तत्र च शय्यातरश्चायें गत आयाति, तांश्चोत्पतितान् पश्यति, तदा स दानेण शिखां छित्त्वा | भणति-अहमपि भगवन् ! तव साधर्मिकः, तदा सोऽपि लगित इदं सूत्रं स्मरता-'साधर्मिकवात्सल्ये उद्युका उद्युक्ताश्च स्वाध्याये । चरणकरणे च तथा तीर्थस्य प्रभावनायां च ॥१॥ ततः पश्चादुत्पतितो भगवान प्राप्तः पुरिका नगरी, तत्र सुभिक्षं, तत्र च श्रावका बहवः, तत्र च राजा तञ्चनिकः (बौद्धः) श्राद्धः, तत्रासाकीनानां श्राद्धानां तच्चनिकोपासकानां च विरुद्ध तया माल्यारोहणानि वर्तन्ते, सर्वत्र ते उपासकाः पराजीयन्ते, तदा तै राज्ञा पुष्पाणि Jain Education Internasonal For Personal & Private Use Only Modinelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy