________________
आवश्यक
॥२९४॥
व्याख्या-यः कन्यया धनेन च निमन्त्रितो यौवने 'गृहपतिना' धनेन नगरे 'कुसुमनाम्नि पाटलिपुत्र इत्यर्थः तं वइ- हारिभद्रीररिसिं नमस्य इति गाथार्थः॥
यवृत्तिः तेण य भगवया पयाणुसारित्तणओ पम्हुठ्ठा महापरिणाओ अज्झयणाओ आगासगामिणी विजा उद्धरिया, तीए यह
विभागः१ गयणगमणलद्धिसंपण्णो भगवति ॥ उक्तार्थाभिधित्सयाऽऽहजेणुद्धरिया विजा आगासगमा महापरिनाओ। वंदामि अजवरं अपच्छिमो जो सुअहराणं ॥ ७६९ ॥ __ व्याख्या-येनोद्धृता विद्या 'आगासगम' त्ति गमनं-गमः आकाशेन गमो यस्यां सा तथाविधा महापरिज्ञाऽध्ययनात्, वंदे 'आर्यवइरं' आराद्यातः सर्वहेयधर्मेभ्य इत्यायः आर्यश्चासौ वैरश्चेति समासः, तं अपश्चिमो यः श्रुतधराणामिति गाथार्थः॥ साम्प्रतमन्येभ्योऽधिकृतविद्यायाश्चानिषेधख्यापनाय प्रदाननिराचिकीर्षया तदनुवादतस्तावदित्थमाह
भणइ अ आहिंडिज्जा जंबुद्दीवं इमाइ विजाए । गंतुं च माणुसनगं विजाए एस मे विसओ ॥७७०॥
व्याख्या-भणति च, वर्तमाननिर्देशप्रयोजनं प्राग्वत् , 'आहिण्डेत' इति पाठान्तरं वा 'अभाणंसु यहिंडेज' त्ति बभाण |च हिण्डेत-पर्यटेत् जम्बूद्वीपमनया विद्यया, तथा गत्वा च 'मानुषनर्ग' मानुषोत्तरं पर्वतं, तिष्ठेदिति वाक्यशेषः, विद्याया एष मे 'विषयो' गोचर इति गाथार्थः ॥
॥२९४॥
तेन च भगवता पदानुसारितया विस्मृता महापरिज्ञाध्ययनादाकाशगामिनी विद्योता, तया च गगनगमनलब्धिसंपन्नो भगवानिति ।
Jain Educa
t ional
For Personal & Private Use Only
www.jainelibrary.org