SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२९४॥ व्याख्या-यः कन्यया धनेन च निमन्त्रितो यौवने 'गृहपतिना' धनेन नगरे 'कुसुमनाम्नि पाटलिपुत्र इत्यर्थः तं वइ- हारिभद्रीररिसिं नमस्य इति गाथार्थः॥ यवृत्तिः तेण य भगवया पयाणुसारित्तणओ पम्हुठ्ठा महापरिणाओ अज्झयणाओ आगासगामिणी विजा उद्धरिया, तीए यह विभागः१ गयणगमणलद्धिसंपण्णो भगवति ॥ उक्तार्थाभिधित्सयाऽऽहजेणुद्धरिया विजा आगासगमा महापरिनाओ। वंदामि अजवरं अपच्छिमो जो सुअहराणं ॥ ७६९ ॥ __ व्याख्या-येनोद्धृता विद्या 'आगासगम' त्ति गमनं-गमः आकाशेन गमो यस्यां सा तथाविधा महापरिज्ञाऽध्ययनात्, वंदे 'आर्यवइरं' आराद्यातः सर्वहेयधर्मेभ्य इत्यायः आर्यश्चासौ वैरश्चेति समासः, तं अपश्चिमो यः श्रुतधराणामिति गाथार्थः॥ साम्प्रतमन्येभ्योऽधिकृतविद्यायाश्चानिषेधख्यापनाय प्रदाननिराचिकीर्षया तदनुवादतस्तावदित्थमाह भणइ अ आहिंडिज्जा जंबुद्दीवं इमाइ विजाए । गंतुं च माणुसनगं विजाए एस मे विसओ ॥७७०॥ व्याख्या-भणति च, वर्तमाननिर्देशप्रयोजनं प्राग्वत् , 'आहिण्डेत' इति पाठान्तरं वा 'अभाणंसु यहिंडेज' त्ति बभाण |च हिण्डेत-पर्यटेत् जम्बूद्वीपमनया विद्यया, तथा गत्वा च 'मानुषनर्ग' मानुषोत्तरं पर्वतं, तिष्ठेदिति वाक्यशेषः, विद्याया एष मे 'विषयो' गोचर इति गाथार्थः ॥ ॥२९४॥ तेन च भगवता पदानुसारितया विस्मृता महापरिज्ञाध्ययनादाकाशगामिनी विद्योता, तया च गगनगमनलब्धिसंपन्नो भगवानिति । Jain Educa t ional For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy