SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अच्छति, वितियदिवसे पिया विन्नविओ-तस्स देहि, अण्णहा अप्पाणं विवाएमि, ताहे सवालंकारभूसियसरीरा कया, अणेगाहिं धणकोडिहिं सहिया णीणिया, धम्मो कहिओ, भगवं च खीरासवलद्धीओ, लोओ भणति-अहो सुस्सरो भगवं सबगुणसंपन्नो, णवरि रूवविहूणो, जइ रूवं होतं सबगुणसंपया होता, भगवं तेसिं मणोगयं नाउं तत्थ सयसहस्सपत्तपउमं विउबति, तस्स उवरि निविट्ठो, रूवं विउवति अतीव सोमं, जारिस परं देवाणं, लोगो आउट्टो भणति-एयं एयस्स साहावियं रूवं, मा पत्थणिज्जो होहामित्ति विरूवेण अच्छइ सातिसउत्ति, रायाऽविभणति-अहोभगवओ एयमवि अत्थि, ताहे अणगारगुणे वण्णेइ-पभू य असंखेज्जे दीवसमुद्दे विउवित्ता आइन्नविइन्नए करेत्तएत्ति, ताहे तेण रूवेण धम्मं कहेति, ताहे सेहिणा निमंतिओ भगवं विसए निंदति, जइ ममं इच्छइ तो पचयउ, ताहे पवतिया ॥ अमुमेवार्थ हृदि व्यवस्थाप्याहजो कन्नाइ धणेण य निमंतिओ जुव्वर्णमि गिहवइणा । नयरंमि कुसुमनामे तं वइररिसिं नमसामि ॥ ७६८॥ तिष्ठति, द्वितीयदिवसे पिता विज्ञप्तः-तस्मै देहि, अन्यथा आत्मानं व्यापादयामि, तदा सर्वालङ्कारभूषितशरीरा कृता, अनेकाभिर्धनकोटिभिः सहिता नीता, धर्मः कथितः, भगवांश्च क्षीराश्रवलब्धिकः, लोको भणति-अहो सुस्वरो भगवान् सर्वगुणसंपन्नः, नवरं रूपविहीनः, यदि रूपमभविष्यत् सर्वगुणसंपदभविष्यत् , भगवान् तेषां मनोगतं ज्ञात्वा तत्र शतसहस्रपत्रपद्म विकुर्वति, तस्योपरि निविष्टः, रूपं विकुर्वति अतीव सौम्य, यादृशं परं देवानां, लोक आवृत्तो | भणति-एतदेतस्य स्वाभाविक रूपं, मा प्रार्थनीयो भूवमिति विरूपस्तिष्ठति सातिशय इति, राजाऽपि भणति-अहो भगवत एतदप्यस्ति, तदा अनगारगुणान् वर्णयति-प्रभुश्चासंख्येयान् द्वीपसमुद्रान विकुळ आकीर्णविप्रकीर्णान् कर्तुमिति, तदा तेन रूपेण धर्म कथयति, तदा श्रेष्ठिना निमन्त्रितो, भगवान् विषयान् निन्दति, यदि मामिच्छति तदा प्रव्रजतु, तदा प्रबजिता। Jan Education For Personal & Private Use Only Pahelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy