________________
आवश्यक
॥२९॥
हारिभद्रीयवृत्तिः विभागः १
भवियजणविबोहणं करेंतो विहरइ । इओ य पाडलिपुत्ते नयरे धणो सेट्ठी, तस्स धूया अइव रूववती, तस्स यजाणसालाए साहूणीओ ट्ठियाओ, ताओ पुण वइरस्स गुणसंथवं करेंति, सभावेण य लोगो कामियकामियओ, सिद्विधूया चिंतेइजइ मम सो पति होज तोऽहं भोगे भुंजिस्सं, इयरहा अलं भोगेहिं, वरगा एंति, सा पडिसेहावेइ, ताहे साहेति पवइयाओ सो ण परिणेइ, सा भणइ-जइ न परिणेइ अहंपि पवजं गिहिस्सं, भगवपि विहरंतो पाडलिपुत्तमागओ, तत्थ से राया सपरियणो अम्मोगइयाए निग्गओ, ते पबइगा फड्डगफड्डगेहिं एंति, तत्थ बहवो उरालसरीरा, राया पुच्छइ-इमो भगवं वइरसामी ?, ते भणंति-न हवइ, इमो तस्स सीसो, जाव अपच्छिमं विंद, तत्थ पविरलसाहुसहितो दिट्ठो, राइणा वंदिओ, ताहे उजाणे ठिओ, धम्मोऽणेण कहिओ, खीरासवलद्धी भगवं, राया हयहियओ कओ, अंतेउरे साहइ, ताओ भणंति-अम्हऽवि वच्चामो, सबं अंतेजरं निग्गयं, सा य सेहिधूया लोगस्स पासे सुणेत्ता किह पेच्छिज्जामित्ति चिंतेती
%ERE
२--19-
भव्यजनविबोधनं कुर्वन् विहरति । इतश्च पाटलीपुत्रे नगरे धनः श्रेष्ठी, तस्य दुहिता अतीव रूपवती, तस्य च यानशालायां साध्व्यः स्थिताः, ताः पुनर्वज्रस्य गुणसंस्तवं कुर्वन्ति, स्वभावेनैव लोकः कामितकामुकः, श्रेष्ठिदुहिता चिन्तयति-यदि मम स पतिर्भवेत् तदाऽहं भोगान् भोक्ष्ये, इतरथाऽलं भोगैः, वरा आयान्ति, सा प्रतिषेधयति, तदा साधयन्ति प्रबजितका:-स न परिणेष्यति, सा भणति-यदि न परिणेष्यति अहमपि प्रव्रज्यां ग्रहीष्यामि, भगवानपि | विहरन् पाटलीपुत्रमागतः, तत्र तस्य (स) राजा सपरिजनः अहंपूर्विकया निर्गतः, ते प्रव्रजितकाः स्पर्धकस्पर्धकैरायान्ति, तत्र बहव उदारशरीराः, राजा | पृच्छति-अयं भगवान् वज्रस्वामी?, ते भणन्ति-न भवति, अयं तस्य शिष्यः, यावदपश्चिमं वृन्द, तत्र प्रविरलसाधुसहितो दृष्टः, राज्ञा वन्दितः, तदोद्याने।
स्थितो, धर्मोऽनेन कथितः, क्षीराश्रवलब्धिको भगवान् , राजा हतहृदयः कृतः, अन्तःपुराय कथयति, ता भणन्ति-वयमपि व्रजामः, सर्वमन्तःपुरं निर्गतं, M|सा च श्रेष्ठिदुहिता लोकस्य पार्श्वे श्रुत्वा कथं प्रेक्षयिष्य इति चिन्तयन्ती
॥२९३॥
For Personal & Private Use Only
M
dain Educa
ainelibrary.org