________________
सार्हेति, ते अन्नमन्नाणि वागरेंति, गुरू भणंति-ण याणह तुब्भे, अज्ज मम पाडिच्छओ एहिति, सो सबं सुत्तत्थं घेत्थि - हित्ति, भगवंपि बाहिरियाए वुच्छो, ताहे अइगओ दिट्ठो, सुयपुत्रो एस सो वइरो, तुट्ठेहिं उवगूहिओ, ताहे तस्स सगासे दस पुखाणि पढिताणि, तो अणुष्णानिमित्तं जहिं उद्दिट्ठो तहिं चेव अणुजाणियवोत्ति दसपुरमागया । तत्थ अणुण्णा आरद्धा ताव नवरि तेहिं जंभगेहिं अणुण्णा उवडविया, दिवाणि पुष्फाणि चुण्णाणि य से उवणीयाणित्ति ॥ अमुमेवार्थे चेतस्यारोप्याह ग्रन्थकृत् —
जस्स अणुन्नाए वायगत्तणे दसपुरंभि नयरंमि । देवेहि कया महिमा पयानुसारिं नम॑सामि ॥ ७६७ ॥ व्याख्या - यस्यानुज्ञाते 'वाचकत्वे' आचार्यत्वे दसपुरे नगरे 'देवैः' जृम्भकैः कृता महिमा, सम्पादिता पूजेति भावना, तं पदानुसारिणं नमस्य इति गाथार्थः ॥ ४४ ॥
tor य सीगिरि वइरस्स गणं दाऊण भत्तं पञ्चक्खाइऊणं देवलोगं गओ । वइरसामीऽवि पंचहिं अणगारसहिं संपरिवुडो विहरइ, जत्थ जत्थ वच्च तत्थ तत्थ ओरालवण्णकित्तिसद्दा परिब्भमंति, अहो भगवंति, एवं भगवं
१ कथयन्ति ते अन्यदन्यत् व्याकुर्वन्ति, गुरवो भणन्ति न जानीथ यूयम् अद्य मम प्रतीच्छक एष्यति, स सर्व सूत्रार्थं ग्रहीष्यतीति, भगवानपि बाहिरिकायामुषितः, तदा भगतो दृष्टः, श्रुतपूर्व एष स वज्रः, तुष्टैरुपगूहितः, तदा तस्य सकाशे दश पूर्वाणि पठितानि ततोऽनुज्ञानिमित्तं यत्रोद्दिष्टस्तत्रैवानुज्ञातव्य इति दशपुरमागताः तत्राऽनुज्ञाऽऽरब्धा तावन्नवरं तैर्जुम्भकैरनुज्ञा उपस्थापिता, दिव्यानि पुष्पाणि चूर्णानि चामै उपनीतानीति । २ अन्यदा च सिंहगिरिर्वज्रस्वामिनं गणं दत्त्वा भक्तं प्रत्याख्याय देवलोकं गतः । वज्रस्वाम्यपि पञ्चभिरनगारशतैः संपरिवृतो विहरति, यत्र यत्र व्रजति तत्र तत्र उदारवर्णकीर्त्तिशब्दाः परिभ्राम्यन्ति, अहो भगवानिति, एवं भगवान्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org