SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आवश्यक-3एस सुयक्खंधो लहुं समप्पेज्जा, जं आयरियसगासे चिरेण परिवाडीए गिण्हंति तं इमो एक्काए पोरसीए सारेइ, एवं हारिभद्री. सो तेसिं बहुमओ जाओ, आयरियाऽवि जाणाविओत्तिकाऊण आगया, अवसेसं च वरं अज्झाविजउत्ति, पुच्छंति य यवृत्तिः ॥२९॥ -सरिओ सज्झाओ?, ते भणंति-सरिओ, एसच्चेव अम्ह वायणायरिओ भवउ, आयरिया भणंति-होहिइ, मा तुन्भे एतं विभागः१ ४ परिभविस्सह अतो जाणावणाणिमित्तं अहं गओ, ण उण एस कप्पो, जओ एतेण सुयं कन्नाहेडएण गहियं, अओ एयस्स उस्सारकप्पो करेयबो, सो सिग्घमोस्सारेइ, बितियपोरसीए अत्थं कहेइ, तदुभयकप्पजोगोत्तिकाऊण, जे य अत्था : आयरियस्सवि संकिता तेऽवि तेण उग्घाडिया, जावइयं दिठिवायं जाणंति तत्तिओ गहिओ, ते विहरंता दसपुरं गया, उजेणीए भद्दगुत्ता नामायरिया, थेरकप्पट्टिता, तेसिं दिठिवाओ अत्थि, संघाडओ से दिन्नो, गओ तस्स सगासं, भद्दगुत्ता य थेरा सुविणगं पासंति-जहा किर मम पडिग्गहो खीरभरिओ आगंतुएण पीऊ समासासिओ य, पभाए साहूणं एष श्रुतस्कन्धो लघु समामुयात्, यदाचार्यसकाशे चिरेण परिपाट्या गृह्यते तदयमेकया पौरुष्या सारयति, एवं स तेषां बहुमतो जातः, आचार्या अपि ज्ञापित इतिकृत्वा आगताः, अवशेषं च वरमध्याप्यतामिति, पृच्छन्ति च-सृतः स्वाध्यायः?, ते भगन्ति-सृतः, एष एवास्माकं वाचनाचार्यों भवतु, आचार्या भणन्ति-भविष्यति, मा यूयमेनं परिभूत अतो ज्ञापनानिमित्तमहं गतः, न पुनरेष कल्प्यः , यत एतेन श्रुतं कर्णाहेटकेन गृहीतम् , अत एत-Ix स्योत्सारकल्पः कर्त्तव्यः, स शीघ्रमुत्सारयति, द्वितीयपौरुष्यामधे कथयति, तदुभयकल्पयोग्य इतिकृत्वा, ये चार्था आचार्यस्यापि शङ्कितास्तेऽपि तेनोद्घाटिताः, यावन्तं दृष्टिवादं जानन्ति तावान् गृहीतः, ते विहरन्तो दशपुरं गताः, उज्जयिन्यां भद्रगुप्तनामान आचार्याः स्थविरकल्पस्थिताः, तेषां दृष्टिवादोऽस्ति, संघाटकोऽस्मै दत्तः, गतस्तस्य सकाशं, भद्रगुप्ताश्च स्थविराः स्वप्नं पश्यन्ति-यथा किल मम पतङ्कहः क्षीरभृत आगन्तुकेन पीतः समाश्वासितश्च, प्रभाते साधुभ्यः | * समासिओ अ प्र० ॥२९२॥ P- Jan Educati o nal For Personal & Private Use Only W elbrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy