SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ AUSSISSOUSSESSIC मघोघरसियं, बहिया सुणेता अच्छंति, नायं जहा वइरोत्ति, पच्छा ओसरिऊण सद्दपडियं निसीहियं करेइ, मा से संका भविस्सइ, ताहे तेण तुरियं विंटियाओ सहाणे ठवियाओ, निग्गंतूण य दंडयं गेण्हइ, पाए य पमज्जेइ, ताहे आयरिया चिंतेन्ति-मा णं साहू परिहविस्संति ता जाणावेमि, ताहे रत्तिं आपुच्छइ-अमुगंगामं वच्चामि ? तत्थ दो वा तिन्नि वा दिवसे अच्छिस्सामि, तत्थ जोगपडिवण्णगा भणंति-अम्हं को वायणायरिओ ?, आयरिया भणंति-वइरोत्ति, विणीया तहत्ति पडिसुतं, आयरिया चेव जाणंति, ते गया, साहूवि पए वसहि पडिलेहित्ता वसहिकालणिवेयणादि वइरस्स करेंति, निसिज्जा य से रइया, सो तत्थ निविठ्ठो, तेऽवि जहा आयरियस्स तहा विणयं पउंजंति, ताहे सो तेसिं करकरसद्देण सबेसि अणुपरिवाडीए आलावए देइ, जेऽवि मंदमेहावी तेवि सिग्घं पट्टवेउमारद्धा, ततोते विम्हिया, जोऽवि एइ आलावगो पुवपढिओ तंपि विण्णासणत्थं पुच्छंति, सोऽवि सवं आइक्खइ, ताहे ते तुट्ठा भणंति-जइ आयरिया कइवयाणि दियहाणि अच्छेजा ततो मेघौघरसितं, बहिः शृण्वन्तस्तिष्ठन्ति, ज्ञातं यथा वज्र इति, पश्चादपसृत्य शब्दपतितं नैषेधिकीं करोति, मा तस्य शक्का भूत, तदा तेन विण्टिकास्त्वलारितं स्वस्थाने स्थापिताः, निर्गत्य च दण्डकं गृहाति, पादौ च प्रमार्जयति, तदाऽऽचार्याश्चिन्तयन्ति-मैनं साधवः परिभूवन तत् ज्ञापयामि, तदा रात्रावा-IN पृच्छति-अमुकं ग्रामं व्रजामि ?, तत्र द्वौ वा त्रीन् वा दिवसान् स्थास्यामि, तन्त्र योगप्रतिपन्ना भणन्ति-अस्माकं को वाचनाचार्यः?, आचार्या भणन्ति-वज्र इति, विनीता (इति) तथेति प्रतिश्रुतम् , आचार्या एव जानन्ति, ते गताः, साधवोऽपि प्रभाते वसतिं प्रतिलेख्य वसतिकालनिवेदनादि वज्राय कुर्वन्ति, | निषिद्या च तस्मै रचिता, स तत्र निविष्ठः, तेऽपि यथा आचार्यस्य तथा विनयं प्रयुञ्जन्ति, तदा स तेभ्यः व्यक्तव्यक्तशब्देन सर्वेभ्योऽनुपरिपाट्या आलापकान् ददाति, येऽपि मन्दमेधसस्तेऽपि शीघ्र प्रस्थापयितुमारब्धाः, ततस्ते विस्मिताः, योऽप्येति आलापकः पूर्वपठितस्तमपि विन्यासनाथै पृच्छन्ति, सोऽपि सर्वमाख्याति, तदा ते तुष्टा भणन्ति-यद्याचार्याः कतिपयान् दिवसान् तिष्ठेयुस्ततः dain Education T ernational For Personal & Private Use Only kiremainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy