________________
आवश्यक
॥२९॥
व्याख्या-उज्जयिन्यां यो जम्भकैः' देवविशेषैः 'आणक्खिऊणं' ति परीक्ष्य 'स्तुतमहितः' स्तुतो वास्तवेन महितो| हारिभद्री
यवृत्तिः विद्यादानेन अक्षीणमहानसिकं सिंहगिरिप्रशंसितं वन्द इति गाथाक्षरार्थः । अवयवार्थः कथानकादवसेयः, तच्चेदं
विभागार पुणरवि अन्नया जेट्टमासे सन्नाभूमि गयं घयपुन्नेहिं निमंतेन्ति, तत्थवि दवादिओ उवओगो, नेच्छति, तत्थ से णहगा| मिणी विजा दिण्णा, एवं सो विहरइ । जाणि य ताणि पयाणुसारिलद्धीए गहियाणि एक्कारस अंगाणि ताणि से संजय| मझे थिरयराणि जायाणि, तत्थ जो अज्झाति पुबगयं तंपि णेण सबं गहियं, एवं तेण बहु गहियं, ताहे वुच्चति पढाहि, ततो सो एयंतगंपि कुट्टेतो अच्छइ, अन्नं सुणेतो । अण्णया आयरिया मज्झण्हे साहसु भिक्खं निग्गएसु सन्नाभूमि | निग्गया, वइरसामीवि पडिस्सयवालो, सो तेसिं साहूणं वेंटियाओ मंडलिए रएत्ता मज्झे अप्पणा ठाउं घायणं देति, ताहे परिवाडीए एक्कारसवि अंगाई वाएइ, पुवगयं च, जाव आयरिया आगया चिंतेंति-लहुं साहू आगया, सुगंति सई
॥२९॥
पुनरपि अन्यदा ज्येष्ठमासे संज्ञाभूमिं गतं घृतपूर्णैर्निमन्त्रयन्ति, तत्रापि द्रव्यादिक उपयोगः, नेच्छति, तत्र तस्मै नभोगामिनी विद्या दत्ता, एवं स विहरति । यानि च तानि पदानुसारिलब्ध्या गृहीतान्येकादशाङ्गानि, तानि तस्य संयतमध्ये स्थिरतराणि जातानि, तत्र योऽध्येति पूर्वगतं तदप्यनेन सर्व गृहीतम् , एवं तेन बहु गृहीतं, तदोच्यते पठ, ततः स आगच्छदपि (अधीतमपि) कुट्टयन् तिष्ठति, अन्यत् शृण्वन् । अन्यदा आचार्या मध्याह्ने साधुषु भिक्षायै निर्गतेषु संज्ञाभूमि निर्गताः, वनस्वाम्यपि प्रतिश्रयपालः, स तेषां साधूनां विण्टिका मण्डल्या रचयित्वा मध्ये आत्मना स्थित्वा वाचनां ददाति, तदा परिपाट्या एकादशाप्यङ्गानि वाचयति, पूर्वगतं च, यावदाचार्या आगताश्चिन्तयन्ति-लघु साधव आगताः, शृण्वन्ति शब्द
Jain Educatio
n
al
For Personal & Private Use Only
NaMainelibrary.org