SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सोऽवि जाहे थणं न पियइत्ति पवाविओ, पबइयाण चेव पासे अच्छइ, तेण तासिं पासे इक्कारस अंगाणि सुयाणि पढं तीण, ताणि से उवगयाणि, पदाणुसारी सो भगवं, ताहे अठ्ठवरिसिओ संजइपडिस्सयाओ निकालिओ, आयरियसगासे अच्छइ, आयरिया य उज्जेणीं गता, तत्थ वासं पडति अहोधारं, ते य से पुवसंगइया जंभगा तेणंतेण वोलेंता तं पेच्छंति, ताहे ते परिक्खानिमित्तं उत्तिण्णा वाणिययरूवेणं, तत्थ बइल्ले उल्लदेत्ता उवक्खडेंति, सिद्धे निमंतिति, ताहे पहितो, जाव फुसियमत्थि, ताहे पडिनियत्तो, ताहे तंपि ठितं, पुणो सद्दावेंति, ताहे वइरो गंतूण उवउत्तो दवतो ४, दवओ पुप्फफलादि खेत्तओ उज्जेणी कालओ पढमपाउसो भावतो धरणिछिवणणयणनिमेसादिरहिता पहतुठा य, ताहे देवत्ति|काऊण नेच्छति, देवा तुठ्ठा भणंति-तुमं दछुमागता, पच्छा वेउबियं विजं देंति, उजेणीए जो जंभगेहि आणक्खिऊण थुयमहिओ। अक्खीणमहाणसियं सीह गिरिपसंसियं वंदे ॥ ७६६ ॥ १ सोऽपि यदा स्तन्यं न पिबतीति (तदा) प्रवाजितः, प्रव्रजितानां चैव पार्श्वे तिष्ठति, तेन तासां पार्वे एकादशाङ्गानि श्रुतानि पठन्तीनां, तानि तस्योपग| तानि, पदानुसारी स भगवान् , तदाऽष्टवार्षिकः संयतीप्रतिश्रयात् निष्काशितः, आचार्यसकाशे तिष्ठति, आचार्याश्चोजयिनीं गताः, तत्र वर्षा पतती महतधारं, ते च तस्य पूर्वसंगतिका जम्भकाः तेन मार्गेण व्यतिक्राम्यन्तस्तं परीक्षन्ते, तदा ते परीक्षानिमित्तमवतीर्णाः वणिग्रूपेण, तत्र बलीवान् अवलाद्य (उत्तार्य) | उपस्कुर्वन्ति, सिद्धे निमन्त्रयन्ति, तदा प्रस्थितः, यावत् बिन्दुपातः (फुसारिका) अस्ति, तदा प्रतिनिवृत्तः, सदा सोऽपि स्थितः, पुनः शब्दयन्ति, तदा वज्रो गत्वोपयुक्तो द्रव्यतः ४ द्रव्यतः पुष्पफलादि क्षेत्रत उज्जयिनी कालतः प्रथमप्रावृद् भावतो धरणिस्पर्शनयननिमेषादिरहिताः प्रहृष्टतुष्टाच, तदा देव इति कृत्वा नेच्छति, देवास्तुष्टा भणन्ति-स्वां द्रष्टुमागताः, पश्चाद्वैक्रियविद्या ददति. dain Education M a l For Personal & Private Use Only Magainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy