________________
आवश्यक
॥२९॥
पुणो य पेलवसत्ता, तम्हा एसा चेव वाहरउ, ताहे सा आसाहत्थीरहवसहगेहि य मणिकणगरयणचित्तेहिं बालभावलो
हारिभद्रीभावाएहि भणइ-एहि वइरसामी!, ताहे पलोइंतो अच्छइ, जाणइ-जइ संघं अवमन्नामि तो दीहसंसारिओ भविस्सामि, यवृत्तिः | अविय-एसावि पवइस्सइ, एवं तिन्नि वारा सदाविओ न एइ, ताहे से पिया भणइ-जइऽसिँ कयववसाओ धम्मज्झयम- विभागः१ सियं इमं वइर! गेण्ह लहुं रयहरणं कम्मरयपमजणं धीर!॥१॥ ताहेऽणेण तुरितं गंतूण गहियं, लोगेण य जयइ8 धम्मोत्ति उक्कठिसीहनाओकतो, ताहे से माया चिंतेइ-मम भाया भत्ता पुत्तोय पवइओ, अहं किं अच्छामि?, एवं सावि पवाइया जो गुज्झएहिं बालो णिमंतिओ भोयणेण वासंते । णेच्छइ विणीयविणओ तं वइररिसिं णमंसामि ॥७६५॥ | व्याख्या-यः गुह्यकैर्देवैः बालस्सन् 'निमंतिउ' त्ति आमन्त्रितः भोजनेन वर्षति सति, पर्जन्य इति गम्यते, नेच्छति | विनीतविनय इति, वर्तमाननिर्देशस्त्रिकालगोचरसूत्रप्रदर्शनार्थः, पाठान्तरं वा 'नेच्छिंसु विणयजुत्तोतं वइररिसिं नमसामि' त्ति, अयं गाथासमुदायार्थः। अवयवार्थः कथानकादवसेयः, तच्चेदम्
1॥२९
पुनश्च कोमलसवा, तस्मादेपैव व्याहरतु, तदा सा अश्वहस्तिस्थवृषभैश्च मणिकनकरत्नचित्रैर्बालभावलोभावहैर्भणति-एहि वज्रस्वामिन् !, तदा प्रलोकयन् 18 तिष्ठति, जानाति-यदि सङ्घमवमन्ये तदा दीर्घसंसारो भविष्यामि, अपिच-एषाऽपि प्रव्रजिष्यति, एवं त्रीन् वारान् शब्दितो नैति, तदा तस्य पिता भणति| यद्यसि कृतव्यवसायो धर्मध्वजमुच्छ्रितमिमं वज्र ! । गृहाण लघु रजोहरणं कर्मरजःप्रमार्जनं धीर! ॥१॥ तदाऽनेन त्वरितं गत्वा गृहीतं, लोकेन च जयति जिनधर्म इत्युस्कृष्टिसिंहनादः कृतः, तदा तस्य माता चिन्तयति-मम भ्राता भर्ता पुत्रश्च प्रव्रजितः, अहं किं तिष्ठामि ?, एवं साऽपि प्रव्रजिता, *सुकयज्यवसाओ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org