SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ भणति-किं देवाणं वयणं गेझं? आतो जिणवराणं ?, गोयमो भणति-जिणवराणं, तो किं अद्धिति करेसि?, ताहे सामी चत्तारिकडे पण्णवेइ, तंजहा-सुंबकडे विदलकडे चम्मकडे कंबलकडे,एवं सीसावि सुंबकडसमाणे ४, तुमं च गोयमा! मम कम्ब लकडसमाणो,अविय-चिरसंसिट्ठोऽसि मे गोयमा!, पण्णत्तीआलावगा भाणियबा, जाव अविसेसमणाणत्ता अंते भविस्सामो. *ताहे सामी गोयमनिस्साए दुमपत्तयं पण्णवेइ । देवो वेसमणसामाणिओ ततो चइऊण अवंतीजणवए तुंबवणसन्निवेसे धणगिरी नाम इन्भपुत्तो, सो य सड्डो पवइउकामो, तस्स मातापितरो वारेति, पच्छा सो जत्थ जत्थ वरिजइ ताणि २ दि विपरिणामेइ, जहाऽहं पबइउकामो । इतो य धणपालस्स इन्भस्स दुहिया सुनंदानाम, सा भणइ-ममं देह, ताहे सा तस्स8 | दिण्णा। तीसे य भाया अज्जसमिओ नाम पुर्व पवइतओ सीहगिरिसगासे । सुनंदाए सो देवो कुञ्छिसि गब्भत्ताए उववण्णो, ताहे धणगिरी भणइ-एस ते गब्भो बिइजओ होहित्ति सीहगिरिसगासे पबइओ, इमोऽवि नवण्हं मासाणं दारगो १ भणति-किं देवानां वचनं ग्राह्यमातो जिनवराणाम् ?, गौतमो भणति-जिनवराणां, ततः किमति करोषि !, तदा स्वामी चतुरः कटान् प्रज्ञापयति | तद्यथा-शुम्बकटो विदलकटश्चर्मकटः कम्बलकटः, एवं शिष्या अपि शुम्बकटसमानाः ४, त्वं च गौतम ! मम कम्बलकटसमानः, अपिच-चिरसंसृष्टोऽसि मया गौतम!, प्रज्ञल्यालापका भणितव्याः, यावत् अविशेषनानात्वी अन्ते भविष्यावः, तदा स्वामी गौतमनिश्रया द्रमपत्रकं प्रज्ञापयति । देवो वैश्रमणसामानिकस्ततश्यनिवाऽवन्तीजनपदे तुम्बवनसनिवेशे धनगिरिर्नामेभ्यपुत्रः, स च श्राद्धः प्रबजितुकामः, तस्य मातापितरौ वारयतः, पश्चात्स यत्र यन्त्र वियते तान् तान् विपरि णमयति यथाऽहं प्रव्रजितुकामः । इतश्च धनपालस्येभ्यस्य दुहिता सुनन्दा नाम, सा भणति-मां दत्त, तदा सा तस्मै दत्ता । तस्याश्च भ्राताऽऽर्यसमितो नाम पूर्व प्रबजितः सिंहगिरिसकाशे । सुनन्दायाः स देवः कुक्षौ गर्भतयोत्पन्नः, तदा धनगिरिभणति-एष तव गर्भो द्वितीयको भविष्यतीति सिंहगिरिसकाशे प्रबजितः, अयमपि नवसु मासेषु दारको * उयाहो X For Personal & Private Use Only in Educat brary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy