SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२८९॥ जाओ, तत्थ य महिलाहिं आगताहिं भण्णइ-जह से पिया ण पबइओ होतो तो लडं होतं,सोसण्णी जाणति-जहा मम पिया हारिभद्रीपबइओ, तस्सेवमणुचिंतेमाणस्स जाईसरणं समुप्पन्नं, ताहे रत्तिं दिवा य रोवइ, वरं निविजंती, तो सुहं पवइस्संति, एवं यवृत्तिः छम्मासा वच्चंति । अण्णया आयरिया समोसढा, ताहे अन्जसमिओ धणगिरी य आयरियं आपुच्छंति-जहा सण्णातगाणि विभाग:१ पेच्छामोत्ति, संदिसाविति, सउणेण य वाहित, आयरिएहिं भणियं-महति लाहो, जं अज सच्चित्तं अचित्तं वा लहह तं सर्व लएह, ते गया, उवसग्गिजिउमारद्धा, अण्णाहिं महिलाहिं भण्णइ-एयं दारगं उवढेहिं, तो कहिं हिंति, पच्छा ताए। भणियं-मए एवइयं कालं संगोविओ, एत्ताहे तुमं संगोवाहि, पच्छा तेण भणियं-मा ते पच्छायावो भविस्सइ, ताहे सक्खिं काऊण गहितो छम्मासिओ ताहे चोलपट्टएण पत्ताबंधिओ, न रोवड. जाणइ सण्णी, ताहे तेहिं आयरिएहिं भाणं भरि| यति हत्थो पसारिओ, दिण्णो, हत्थो भूमिं पत्तो, भणइ-अजो! नजइ वइरंति, जाव पेच्छंति देवकुमारोवमं दारगति, १जातः, तन्त्र च महिलाभिरागताभिर्भण्यते-यचेतस्य पिता न प्रव्रजितोऽभविष्यत्तदा लष्टमभविष्यत्, स संज्ञी जानाति-यथा मम पिता प्रवजितः, तस्येवमनुचिन्तयतो जातिस्मरणं समुत्पन्न, तदा रात्रीदिवा च रोदिति, वरं निर्विद्यते इति, ततः सुखं प्रनजिष्यामीति, एवं षण्मासा बजन्तिामन्यदाऽऽचायाः समवस्ताः, तदाऽऽर्यसमितो धनगिरिश्चाचार्यमापृच्छतो-यथा सज्ञातीयान् पश्याव इति, संदिशतः, शकुनेन च व्याहृतम् , आचार्य णितम्-महालाभी, यदप सचित्तमचित्तं वा लभेयार्था तत्सर्व ग्राझं, तो गती, उपसर्गयितुमारब्धा, अन्याभिमहिलाभिर्भग्यते-एनं दारकमुपस्थापय, ततः क नेष्यतः, पश्चात्तया भणितमयतावन्तं कालं संगोपितोऽधुना त्वं संगोपय, पश्चात्तेन भणितं-मा तव पश्चात्तापो भूत्, तदा साक्षिणः कृत्वा गृहीतः पाण्मासिकस्तदा चोलपट्टकेन पात्रबन्धयित्वा (झोलिकां कृत्वा), न रोदिति, जानाति संज्ञी, तदा तैराचार्यैर्भाजनं भारितमिति हस्तःप्रसारितः, दत्तो, हस्तो भूमि प्राप्तः, भणति-आये ! ज्ञायत वज्रामात' | यावत् प्रेक्षन्ते देवकुमारोपमं दारकमिति, |॥२८९॥ Jain Educati o nal For Personal & Private Use Only Mainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy