SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२८८॥ * सीसा, सामी भणति — तुम्भ य अम्ह य तिलोयगुरू आयरिया, ते भांति -तुम्भवि अण्णो?, ताहे सामी भयवतो गुणसंथवं करेइ, ते पचाविता, देवयाए लिंगाणि उवणीयाणि, ताहे भगवया सद्धिं वच्चंति, भिक्खावेला य जाता, भगवं भणइ - किं आणिजउ पारणमित्ति ?, ते भांति - पायसो, भगवं च सबलद्धिसंपुण्णो पडिग्गहं घतमधुसंजुत्तस्स पायसस्स भरेत्ता आगतो, ते भगवता अक्खीणमहाणसिएण सबै उवट्टिया, पच्छा अप्पणा जिमितो, ततो ते सुहुतरं आउट्टा, तेसिं च सेवालभक्खाणं पंचण्हवि सयाणं गोतमसामिणो तं लद्धिं पासिऊण केवलनाणं उप्पण्णं, दिण्णस्स पुणो सपरिवारस्स भगवतो छत्तातिच्छन्तं पासिऊण केवलनाणं उप्पन्नं, कोडिण्णस्सवि सामिं दहूण केवलनाणं उप्पन्नं, भगवं च पुरओ पकडेमाणो सामिं पदाहिणं करेइ, ते केवलिपरिसं गता, गोयमसामी भणइ - एह सामिं वंदह, सामी भणइ - गोयमा ! मा केवली आसाएहि, भगवं आउट्टो मिच्छामिदुक्कडंति करेइ, ततो भगवओ सुहुतरं अद्धिती जाया, ताहे सामी गोयमं १ शिष्याः, स्वामी भणति - युष्माकमस्माकं च त्रिलोकगुरव आचार्याः, ते भणन्ति- युष्माकमपि अन्यः ?, तदा स्वामी भगवतो गुणसंस्तवं करोति, ते प्रब्राजिताः, देवतया लिङ्गान्युपनीतानि तदा भगवता सार्धं ब्रजन्ति, भिक्षावेला च जाता, भगवान् भणति - किमानीयतां पारणमिति?, ते भणन्ति पायसः, भगवांश्च सर्वलब्धिसंपूर्णः पतग्रहं घृतमधुसंयुक्तेन पायसेन भृत्वाऽऽगतः, ते भगवताऽक्षीणमहानसिकेन सर्व उपस्थापिताः, पश्चादात्मना जेमितः, ततस्ते सुष्ठुतरमावृत्ताः, तेषां च शेवालभक्षकाणां पञ्चानामपि शतानां गौतमस्वामिनस्तां लब्धि दृष्ट्वा केवलज्ञानमुत्पन्नं, दत्तस्य पुनः सपरिवारस्य भगवतभ्छन्त्रातिच्छत्रं दृष्ट्वा केवलज्ञानमुत्पन्नं, कौण्डिन्यस्यापि स्वामिनं दृष्ट्वा केवलज्ञानमुत्पन्नं, भगवांश्च पुरतः प्रकृष्यन् स्वामिनं प्रदक्षिणीकरोति, ते केवलिपर्षदं गताः, गौतमस्वामी भणति - एत स्वामिनं वन्दध्वं, स्वामी भणति - गौतम ! मा केवलिन आशातय, भगवानावृत्तो मिथ्यामेदुष्कृतमिति करोति, ततो भगवतः सुष्ठतरमष्टति - जता, तदा स्वामी गौतमं Jain Education International For Personal & Private Use Only हारिभद्रीयवृत्तिः विभाग १ ર૮૮॥ jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy