SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आवश्यक- ॥२८७॥ सपरिवारो चउत्थं २ काऊण पच्छा मूलकंदाणि आहारेइ सच्चित्ताणि, सो पढमं मेहलं विलग्गो, दिण्णोऽवि छहस्स हारिभद्रीपरिसडियपंडुपत्ताणि आहारेइ, सो बिइयं मेहलं विलग्गो, सेवाली अट्ठमं अट्ठमण जो सेवालो सयंमएल्लओ तं आहा- यवृत्तिः रेइ, सो तइयं मेहलं विलग्गो । इओ य भगवं गोयमसामी उरालसरीरो हुतवहतडितरुणरविकिरणतेयो, ते तं एजंतं विभागः१ पासिऊण भणंति-एस किर थुल्लसमणओ एत्थ विलग्गिहितित्ति?, जं अम्हे महातवस्सी सुक्का लुक्खा न तरामो विलग्गिउं। भगवं च गोयमो जंघाचारणलद्धीए लूतापुडगपि निस्साए उप्पयइ, जाव ते पलोएंति, एस आगतो २ एस असणं गतोत्ति, एवं ते तिण्णिवि पसंसंति, विम्हिया अच्छंति य पलोएन्ता, जदि उत्तरति एयस्स वयं सीसा। गोयमसामीवि चेइ-13|| याणि वंदित्ता उत्तरपुरत्थिमे दिसिभाए पुढविसिलावट्टए असोगवरपादवस अहे तं रयाणं वासाए उवागतो। इओ य सक्कस्स लोगपालो वेसमणो अट्ठावयं चेइयवंदओ आगतो, सो चेइयाणि वंदित्ता गोयमसामि वंदइ, ततो से भगवं १ सपरिवारश्चतुर्थ चतुर्थ कृत्वा पश्चात् कन्दमूलानि आहारयति सचित्तानि, स प्रथमा मेखला विलमः, दत्तोऽपि षष्ठं षष्ठेन परिशटितपाण्डुपन्नाण्याहारियति, स द्वितीयां मेखला विलग्नः, शेवालोऽष्टमाष्टमेन यः शेवालः स्वयंम्लानः (मृतः) तमाहारयति, स तृतीयां मेखलां विलग्नः । इतश्च भगवान् गौतम-18 स्वामी उदारशरीरो हुतवहतडित्तरुणरविकिरणतेजाः, ते तमायान्तं दृष्ट्वा भणन्ति-एष किल स्थूलश्रमणकोऽत्र विलगिष्यति ? इति, यद्वयं (यं वयं) महातप-14 स्विनः शुष्का रूक्षा न शकुमो पिलगितुम् । भगवांश्च गौतमो जङ्घाचारणलब्ध्या लूतातन्तुमपि निश्रायोत्पतति, यावत्ते प्रलोकयन्ति, एष आगतः २ एषोऽदर्शनं गत इति एवं ते त्रयोऽपि प्रशंसन्ति, विस्मिताश्च तिष्ठन्ति प्रलोकयन्तो, यद्युत्तरति एतस्य वयं शिष्याः । गौतमस्वाम्यपि चैत्यानि वन्दित्वा उत्तरपौर-1 स्त्ये दिग्भागे पृथ्वीशिलापट्टके अशोकवरपादपस्याधस्तां रजनीं वासायोपागतः । इतश्च शक्रस्य लोकपालो वैश्रमणोऽष्टापदं चैत्यवन्दक आगतः, स चैत्यानि वन्दित्त्वा गौतमस्वामिनं वन्दते, ततस्तस्मै भगवान् ॥२८७॥ Jain Educati o nal For Personal & Private Use Only ww.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy