________________
गयाणि चंपं, सामि पदक्खिणे तित्थं नमिऊण केवलिपरिसं पधाविताणि, गोयमसामीऽवि भगवं पदक्खिणेऊण पादेस पडितो उद्वितो भणइ-कहं वच्चह?, एह सामि वंदह, ताहे भगवया भणिओ-मा गोयम! केवली आसाएहि, ताहे आउट्टो खामेइ, संवेगं चागतो, चिंतेइ य-माऽहं न चेव सिज्झेजा । इतो य सामिणा पुर्व वागरियं अणागए गोयमसामिम्मिजहा जो अठ्ठापदं विलग्गइ चेइयाणि य वंदइ धरणिगोयरो सो तेणेव भवग्गहणेणं सिज्झति, तं च देवा अन्नमन्नस्स कहिंति, जहा किर धरणिगोयरो अठ्ठावयं जो विलग्गति सो तेणेव भवेण सिज्झइ, ततो गोयमसामी चिंतइ-जह अट्ठावयं वच्चेज्जा, ततो सामी तस्स हिययाकूतं जाणिऊण तावसा य संबुज्झिहिन्तित्ति भगवया भणितो-वच्च गोयम! अहावयं चेइयं वंदेउं, ताहे भगवं गोयमो हतुह्रो भगवं वंदित्ता गतो अट्ठावयं, तत्थ य अठ्ठावदे जणवायं सोऊण तिण्णि तावसा पंचसयपरिवारा पत्तेयं २ अठ्ठावयं विलग्गामोत्ति, तंजहा-कोंडिण्णो दिण्णो सेवाली, कोंडिण्णो
१गताश्चम्पा, स्वामिनं प्रदक्षिणय्य तीर्थे नत्वा केवलिपंपदं प्रधाविताः, गौतमस्वाम्यपि भगवन्तं प्रदक्षिणय्य पादयोः पतित उत्थितो भणति-कथं (क) व्रजत, एत स्वामिनं वन्दध्वं, तदा भगवता भणितः-मा गौतम ! केवलिन आशातय, तदाऽऽवृत्तः क्षमयति, संवेगं चागतः, चिन्तयति च-माऽहं नैव सैत्सम् । इतश्च स्वामिना पूर्व व्याकृतमनागते गौतमस्वामिनि-यथा योऽष्टापदं विलगति चैत्यानि च वन्दते धरणीगोचरः स तेनैव भवग्रहणेन सिध्यति.IN तच्च देवा अन्योऽयं कथयन्ति, यथा किल धरणीगोचरोऽष्टापदं यो विलगति स तेनैव भवेन सिध्यति, ततो गौतमस्वामी चिन्तयति-यथाऽष्टापदं ब्रजेयं, ततः स्वामी तस्य हृदयाकृतं ज्ञात्वा तापसाश्च संभोत्स्यन्त इति भगवता भणितः-व्रज गौतमाष्टापदं चैत्यं वन्दितुं, तदा भगवान् गौतमो हृष्टतुष्टो भगवन्तं वन्दित्वा गतोऽष्टापदं, तत्र चाष्टापदे जनवादं श्रुत्वा त्रयस्तापसाः पञ्चशतपरिवाराः प्रत्येकं प्रत्येकं अष्टापदं विलगाम इति, तद्यथा-कौण्डिन्यः दत्तः शेवालः, कौण्डिन्यः
Jain Educationmenia
For Personal & Private Use Only
nelibrary.org