________________
आवश्यक
॥२८६॥
हारिभद्रीयवृत्तिः विभागः१
सीयाओ कारियाओ, जाव ते पवइया, सावि तेसिं भगिणी समणोवासिया जाया, तेऽवि एक्कारसंगाई अहिजिया। अण्णया य भगवं रायगिहे समोसढो, ततो भगवं निग्गतो चंपं जतो पधावितो, ताहे सालमहासाला सामि पुच्छंति-अम्हे पिहिचंपं वच्चामो, जइ नाम कोइ तेसिं पवएज सम्मत्तं वा लभेज, सामी जाणइ-जहा ताणि संबुज्झिहिन्ति, ताहे तेसिं| सामिणा गोतमसामी बिइज्जओ दिण्णो, सामी चंपं गतो, गोयमसामीऽवि पिठिचंपंगतो, तत्थ समवसरणं, गागलि पिठरो जसवती य निग्गयाणि, ताणि परमसंविग्गाणि, धम्म सोऊण गागलीपुत्तं रजे अभिसिंचिऊण मातापितिसहितो पवइओ, गोयमसामी ताणि घेत्तूण चंपं वच्चइ, तेसिं सालमहासालाणं चंपं वच्चंताणं हरिसो जातो-संसारातो उत्तारियाणित्ति, ततो सुभेणऽज्झवसाणेण केवलनाणं उप्पन्नं, तेसिपि चिंता जाया-जहा अम्हे एतेहिं रजे ठावियाणि पुणरवि धम्मे ठावियाणि संसारातो मोइयाणि, एवं चिंतंताणं सुभेणऽज्झवसाणेण तिण्हवि केवलनाणं समुप्पण्णं, एवं ताणि उप्पण्णनाणाणि
| शिबिके कारिते, यावत्तौ प्रबजितौ, साऽपि तयोर्भगिनी श्रमणोपासिका जाता, तावपि एकादशाङ्गान्यधीतवन्तौ । अन्यदाच भगवान् राजगृहे समव
सृतः, ततो भगवान् निर्गतः चम्पां यतः प्रधावितः, तदा शालमहाशाली स्वामिनं पृच्छतः-आवां व्रजावः पृष्ठचम्पा, यदि नाम कोऽपि तेषां प्रव्रजेत् सम्यक्त्वं वा | लभेत, स्वामी जानाति-यथा ते संभोत्स्यन्ते, तदा तयोः स्वामिना गौतमस्वामी द्वितीयको दत्तः, स्वामी चम्पां गतः, गौतमस्वाम्यपि पृष्ट चम्पां गतः, तन्त्र समवंसरणं, गागली: पिठरो यशोमती च निर्गताः, ते परमसंविनाः, धर्म श्रुत्वा गागलीः पुत्रं राज्येऽभिषिच्य मातापितृसहितः प्रबजितः, गौतमस्वामी तान् गृहीत्वा चम्पां व्रजति, तयोः शालमहाशालयोश्चम्पां व्रजतोहर्षो जातः-संसारादुत्तारिता इति, ततः शुभेनाध्यवसायेन केवलज्ञानमुत्पन्नं, तेषामपि चिन्ता जाता-यथा वयमेताभ्यां राज्ये स्थापिताः पुनरपि धर्म स्थापिताः संसारान्मोचिताः, एवं चिन्तयतां शुभेनाध्यवसायेन त्रयाणामपि केवलज्ञानं समुत्पन्नम् , एवं ते उत्पन्नज्ञान
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org