SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ तुंबवणसंनिवेसाओं निग्गयं पिउसगासमल्लीणं । छम्मासियं छसु जयं माऊयसमन्नियं वंदे ॥ ७६४ ॥ व्याख्या-तुम्बवनसन्निवेशान्निर्गतं पितुः सकाशमालीनं पाण्मासिकं षट्सु-जीवनिकायेषु यत-प्रयत्नवन्तं मात्रा च समन्वितं वन्दे, अयं समुदायार्थः । अवयवार्थस्तु कथानकादवसेयः, तच्चेदम् वइरसामी पुवभवे सक्कस्स देवरण्णो वेसमणस्स सामाणिओ आसि । इतो य भगवं वद्धमाणसामी पिठिचंपाए नयरीए । सुभूमिभागे उजाणे समोसढो, तत्थ य सालो राया महासालो जुवराया, तेसिं भगिणी जसवती, तीसे भत्ता पिठरो, * पुत्तो य से गागलीनाम कुमारो, ततो सालो भगवतो समीवे धम्मं सोऊण भणइ-जं नवरं महासालं रजे अभिसिंचामि ततो तुम्हें पादमूले पञ्चयामि, तेण गंतूण भणितो महासालो-राया भवसु, अहं पचयामि, सो भणइ-अहंपि पबयामि, नहा तुब्भे इह अम्हाणं मेढीपमाणं तहा पवइयस्सवित्ति, ताहे गागिली कंपिल्लपुरातो आणे रजे अभिसिंचितो, तस्स माया जसवती कंपिल्लपुरे नगरे दिण्णिया पिठररायपुत्तस्स, तेण ततो आणिओ,तेण पुण तेसिं दो पुरिससहस्सवाहिणीओ १ वनस्वामी पूर्वभवे शक्रस्य देवराजस्य वैश्रमणस्य सामानिक आसीत् । इतश्च भगवान् वर्धमानस्वामी पृष्ठचम्पायां नगर्या सुभूमिभाग उद्याने समवसृतः, तत्र च शालो नाम राजा महाशालो युवराजः, तयोर्भगिनी यशोमती, तस्या भर्ता पिठरः, पुत्रश्च तस्या गागली म कुमारः, ततः शालो भगवतः समीपे धर्म श्रुत्वा भणति-यन्नवरं महाशालं राज्येऽभिषिञ्चामि, ततो युष्माकं पादमूले प्रव्रजामि, तेन गत्वा भणितो महाशालः-राजा भव, अहं प्रवजामि, स भणतिअहमपि प्रव्रजामि, यथा यूयमिह अस्माकं मेढीप्रमाणास्तथा प्रव्रजितस्यापीति, तदा गागिलीः काम्पील्यपुरादानीय राज्येऽभिषिक्तः, तस्य माता यशोमती काम्पील्यपुरे नगरे दत्ता पिठरराजपुत्राय, तेन तत आनीतः, तेन पुनस्तयोर्ते सहस्रपुरुषवाहिन्यौ Jain Educati o nal For Personal & Private Use Only www.jalnelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy