SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ णूनां परस्परतो भिन्नता, अन्यद्रव्यनानाता परमाणोव्येणुकादिभेदभिन्नता, एवमेकादिप्रदेशावगाढेकादिसमयस्थित्येकादिगुणशुक्लानां तदतन्नानाता वाच्या, इदं च लक्षणं पदार्थस्वरूपावस्थापकत्वात् 'निमित्तं' ति लक्ष्यते शुभाशुभमनेनेति लक्षणं निमित्तमेव लक्षणं निमित्तलक्षणं, तच्चाष्टधा, उक्तं च-"भोमसुमिणंतरिक्खं दिवं अंगसर लक्खणं तह य । वंजणमढविह खलु निमित्तमेयं मुणेयचं ॥१॥" स्वरूपमस्य ग्रन्थान्तरादवसेयम् ॥ 'उप्पाद' त्ति यतो नानुत्पन्नं वस्तु लक्ष्यते अत उत्पादोऽपि वस्तुलक्षणं, 'विगमोय' त्ति विगमश्च विनाशश्च वस्तुलक्षणं, तमन्तरेणोत्पादाभावात्, न हि वक्रतयाऽविनष्टमङ्गलिद्रव्यं ऋजुतयोत्पद्यत इति भावनेति गाथार्थः॥ वीरियभावे य तहा लक्खणमेयं समासओ भणियं । अहवावि भावलक्खण चउव्विहं सद्दहणमाई ॥७५२॥ | व्याख्या-वीरियं ति वीर्य-सामर्थ्य यद्यस्य वस्तुनः तदेव लक्षणं वीर्यलक्षणम् , आह च भाष्यकार:-"विरियति वलं जीवस्स लक्खणं जं च जस्स सामत्थं । दबस्स चित्तरूवं जह विरियमहोसहादीणं ॥१॥" तथा भावानाम्-औदयिकादीनां लक्षणं पुद्गलविपाकादिरूपं भावलक्षणं, यथोदयलक्षणः औदयिका, उपशमलक्षणस्त्वौपशमिकः, तथानुत्पत्तिलक्षणः क्षायिको, मिश्रलक्षणः क्षायोपशमिकः, परिणामलक्षणः पारिणामिकः, संयोगलक्षणः सान्निपातिक इति । अथवा भावाश्च ते लक्षणं चात्मन इति भावलक्षणं, तत्र सामायिकस्य जीवगुणत्वात् क्षयोपशमोपशमक्षयस्वभावत्वाद् भावलक्षणता, अमु भौमं स्वाममान्तरीक्षं दिव्यमानं स्वरगतं लक्षणगतं तथा च । व्यञ्जनमष्टविधं खलु निमित्तमेतद् मुणितव्यम् ॥१॥२ वीर्यमिति बळं जीवस्य लक्षणं यच यस्य सामयम् । ब्रम्यस्य चित्ररूपं यथा वीर्य महौषधादीनाम् ॥1॥ Jain Education International For Personal & Private Use Only K nelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy