________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥२८॥
मनः॥१॥" इति, 'गइरागई' त्ति गत्यागतिलक्षणं द्वयोर्द्वयोः पदयोर्विशेषणविशेष्यतया अनुकूलं गमनं गतिः प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः, गतिश्चागतिश्च गत्यागती ताभ्यां ते एव वा लक्षणं गत्यागतिलक्षणं, तच्चतुर्धा-पूर्वपदव्याहतमुत्तरपदव्याहतमुभयपदव्याहतमुभयपदाव्याहतमिति, तत्र पूर्वपदव्याहतोदाहरणम्-'जीवे गंभंते ! नेरइए ? नेरइए जीवे ?, गोयमा ! जीवे सिय नेरइए सिय अनेरईए, नेरइए पुण नियमा जीवे' उत्तरपदव्याहतोदाहरणम्-'जीवइ भंते ! जीवे जीवे जीवइ ?, गोयमा ! जीवइ ताव नियमा जीवे, जीवे पुण सिय जीवइ सिय नो जीवई' सिद्धानां जीवनाभावादिति हृदयम् , उभयपदव्याहतोदाहरणम्-'भवसिद्धिए णं भंते ! नेरइए, नेरइए भवसिद्धिए ?, गोयमा भवसिद्धिए सिय नेरइए सिय अनेरइए, नेरइएवि सिय भवसिद्धिए सिय अभवसिद्धिए' उभयपदाव्याहतोदाहरणम्-जीवे भंते ! जीवे जीवे जीवे?, गोयमा ! जीवे नियमा जीवे जीवेऽवि नियमा जीवे' उपयोगो नियमाजीवः जीवोऽपि नियमादुपयोग इति भावना। लोकेऽपि गत्यागतिलक्षणं-रुवीय घडोत्ति चूतो दुमोत्ति नीलोप्पलं च लोगंमि। जीवो सचेयणोत्ति य विगप्पनियमादयो भणिया ॥१॥' तथा 'नाणत्ति' त्ति नानाभावो नानाता-भिन्नता, सा च लक्षणं, सा पुनश्चतुर्द्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो नानाता द्विधा-तद्व्यनानाता अन्यद्रव्यनानाता च, तत्र तद्रव्यनानाता परमा
जीवो भदन्त ! नैरयिको नैरयिको जीवः !, गौतम ! जीवः स्यान्नैरयिकः स्यादनैरयिकः, नैरयिकः पुनर्नियमाजीवः । जीवति भदन्त ! जीवो जीवो जीवति', गौतम ! जीवति तावनियमाज्जीवः, जीवः पुनः स्याज्जीवति स्यानो जीवति । भवसिद्धिको भदन्त ! नैरयिको नैरयिको भवसिद्धिकः, गौतम! भवसिद्धिकः स्यान्नैरयिकः स्यादनैरयिकः, नैरयिकोऽपि सागव्यसिद्धिकः स्यादभव्यसिद्धिकः । जीवो भदन्त ! जीवो जीवो जीवो?, गौतम! जीवो नियमाजीवः | जीवोऽपि नियमाजीवः । २ रूपी च घट इति चूतो दुम इति नीलोत्पलं च लोके । जीवः सचेतन इति च विकल्पनियमादयो भणिताः॥१॥
॥२८॥
Jain Educati
o
nal
For Personal & Private Use Only
A
mainelibrary.org