________________
CAISSSSSSSSSSS
शामिले वर्तमानैः 'तत' सामायिकमन्यच्च श्रुतं गृहीतं, गणधरादिभिरिति गम्यते । तत्र गौतमस्वामिना निषद्यात्र चतुदर्श पूर्वाणि गृहीतानि, प्रणिपत्य पृच्छा निषद्योच्यते, भगवांश्चाचष्टे-उप्पण्णे इ वा विगमे इ वा धुवे इ वा, एता एव तिम्रो निषद्याः, आसामेव सकाशाद्गणभृताम् 'उत्पादव्ययध्रौव्ययुक्तं सदि' ति प्रतीतिरुपजायते, अन्यथा सत्ताऽयोगात्, ततश्च ते पूर्वभवभावितमतयो द्वादशाङ्गमुपरचयन्ति, ततो भगवमणुण्णं करेइ, सक्को य दिवं वइरमयं थालं दिवचुण्णाणं भरेऊण सामिमवागच्छइ, ताहे सामी सीहासणाओ उठित्ता पडिपुण्णं मुहि केसराणं गेण्हइ, ताहे गोयमसामिप्पमुहा एक्कारसवि गणहरा इसिं ओणया परिवाडीए ठायंति, ताहे देवा आउजगीयसदं निरंभंति, ताहे सामी पुर्व तित्थं गोयमसामिस्स दवेहिं गुणेहिं पजवेहिं अणुजाणामित्ति भणति चुण्णाणि य से सीसे छुहइ, ततो देवावि चुण्णवासं पुप्फवासं च उवरिं वासंति, गणं च सुधम्मसामिस्स धुरे ठवेऊण अणुजाणइ । एवं सामाइयस्सवि अत्थो भगवतो निग्गओ, सुत्तं गणहरोहितो निग्गतं, इत्यलं विस्तरेणेति गाथार्थः । (ग्रन्थाग्रम् ७०००) साम्प्रतं पुरुषद्वारावयवार्थप्रतिपिपादयिषयाऽऽह
दव्वाभिलावचिंधे वेए धम्मत्थभोगभावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥७३६॥
. भगवाननुज्ञा करोति, शक्रश्च दिव्यं वज्ररवमयं स्थालं दिव्यचूर्णत्वा स्वामिनमुपागच्छति, तदा स्वामी सिंहासनादुत्थाय प्रतिपूर्णा मुष्टिं गन्धानां गृह्णाति, तदा गौतमस्वामिप्रमुखा एकादशापि गणधरा ईषदवनताः परिपाट्या तिष्ठन्ति, तदा देवा आतोद्यगीतशब्दं निरुन्धन्ति, तदा स्वामी पूर्व तीर्थ गौतमस्वामिने द्रव्यैर्गुणैः पर्यवैरनुजानामीति भणति चूर्णानि च तस्य शीर्षे क्षिपति, ततो देवा अपि चूर्णवर्षी पुष्पवर्षा च उपरि वर्षन्ति, गणं च सुधर्मस्वामिनं धुरि | स्थापयित्वाऽनुजानाति । एवं सामायिकस्यापि अर्थो भगवतो निर्गतः, सूत्रं गणधरेभ्यो निर्गतम् । * मणसीकरेइ प्र.
Jain Education Internal
For Personal & Private Use Only
Mainelibrary.org