________________
आवश्यक
॥२७५॥
व प्रमाणमेव कालः प्रमाणकालः, पौरुषीप्रमाणं त्वन्यत्रोत्कृष्टहीनादिभेदभिन्नं प्रतिपादितमेवेति गाथार्थः। द्वारं । इदानीं हारिभद्रीवर्णकालस्वरूपप्रदर्शनायाह- .
यवृत्तिः
विभागः१ पंचण्हं वण्णाणं जो खलु वण्णेण कालओ वण्णो । सो होइ वण्णकालो वणिजइ जो व जं कालं ॥७३१॥5 | व्याख्या–पञ्चानां शुक्लादीनां वर्णानां यः खलु वर्णेन छायया कालको वर्णः, खलुशब्दस्यावधारणार्थत्वात्कृष्ण एव, ४ अनेन गौरादेर्नामकृष्णस्य च व्यवच्छेदः, स भवति वर्णकालः, वर्णश्चासौ कालश्चेति वर्णकालः, 'वणिज्जइ जो व जं कालं'ति वर्णनं वर्णः, प्ररूपणमित्यर्थः, ततश्च वर्ण्यते-प्ररूप्यते यो वा कश्चित्पदार्थो यत्कालं स वणकालः, वर्णप्रधानः कालो वर्णकाल इति गाथार्थः॥ इदानीं भावकाला प्रतिपाद्यते-भावानामौदयिकादीनां स्थिति वकाल इति, आह च
सादीसपज्जवसिओ चउभंगविभागभावणा एत्थं । ओदइयादीयाणं तं जाणसु भावकालं तु ॥ ७३२॥ व्याख्या-सादिः सपर्यवसितश्चतुर्भङ्गविभागभावना अत्र कार्या, केषाम् ?-औदयिकादीनां भावानामिति, ततश्च | योऽसौ विभागभावनाविषयस्तं जानीहि भावकालं तु, इयमक्षरगमनिका, अयं भावार्थः-औदयिको भावः सादिः सपर्यवसानः सादिरपर्यवसानः अनादिः सपर्यवसानः अनादिरपर्यवसान इत्येवमौपशमिकादिष्वपि चतुर्भङ्गिका द्रष्टव्या, इयं पुनरत्र विभागभावना-औदयिकचतुर्भनिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-नारकादीनां नारकादिभवः खल्वौ-12 ॥२७५॥ दयिको भावः सादिसपर्यवसानः, मिथ्यात्वादयो भव्यानामौदयिको भावोऽनादिसपर्यवसानः, स एवाभव्यानां चरमभङ्गा इति । उक्तः औदयिकः, औपशमिकचतुर्भङ्गिकायां तु व्यादयः शून्या एव, प्रथमभङ्गस्त्वौपशमिकसम्यक्त्वादयः, औपश
Jain Educatiohinilabional
For Personal & Private Use Only
Almm.jainelibrary.org