________________
आवश्यक
॥२७४||
SUCCCCASSACROCESS
|आयुस्ततश्च कृतनाशोऽकृताभ्यागमश्च, कथम् ?, संवत्सरशतमुपनिबद्धमायुः, तस्यापान्तराल एव व्यपगमात्कृतनाशः,
हारिभद्रीयेन च कर्मणा तदुपक्रम्यते तस्याकृतस्यैवाभ्यागम इति, अत्रोच्यते, यथा वर्षशतभक्तमप्यग्निकव्याधितस्याल्पेनापि काले
यवृत्तिः नोपभुञ्जानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च भाष्यकार:-"कम्मोवक्कामिजइ अपत्तकालंपि जइ। विभागः१ ततो पत्ता। अकयागमकयनासामोक्खानासासयादोसा ॥१॥न हि दीहकालियस्सवि णासो तस्साणभूतितो खिप्पं । बहुकालाहारस्स व दुयमग्गितरोगिणो भोगो ॥२॥ सवं च पदेसतया भुजइ कम्ममणुभावतो भइतं । तेणावस्साणुभवे के कतनासादयो तस्स ? ॥३॥ किंचिदकालेऽवि फलं पाविज्जइ पच्चए य कालेण । तह कम्मं पाविजइ कालेणविर
पच्चए अण्णं ॥४॥जह वा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं । विततो पडोऽवि सुस्सइ पिंडीभूतो य कालेणं ॥५॥" द्र इत्यादि । ततश्च यथोक्तदोषानुपपत्तिरिति द्वारगाथावयवार्थः । व्याख्यात उपक्रमकालः, साम्प्रतं देशकालद्वारावयवार्थ
उच्यते-तत्र देशकालः प्रस्तावोऽभिधीयते, स च प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तस्वरूपप्रतिपादनायाहनिमगं च गामं महिलाथूभं च सुण्णयं दहुँ । णीयं च कागा ओलेन्ति जाया भिक्खस्स हरहरा ॥७२७॥
कर्मोपक्रम्यते अप्राप्तकालेऽपि यदि ततः प्राप्ताः । अकृतागमकृतनाशमोक्षानाश्वाशतादोषाः॥१॥ न हि दीर्घकालिकस्यापि नाशस्तस्वानुभूतितः क्षिप्रम्।। बहुकालीनाहारस्यैव द्रुतमग्निकरोगिणो भोगः ॥२॥ सर्वच प्रदेशतया भुज्यते कर्म अनुभावतो भक्तम् । तेनावश्यानुभवे के कृतनाशादयस्वस्य ? ॥३॥ किञ्चिदकालेऽपि फलं पाच्यते पच्यते च कालेन । तथा कर्म पाच्यते कालेनापि पच्यतेऽन्यत् ॥ ४॥ यथा वा दीर्घा रजूदह्यते कालेन पुञ्जिता क्षिप्रम् । विततः | पटोऽपि शुष्यति पिण्डीभूतश्च कालेन ॥ ५॥
॥२७४॥
Jain Educ
a
l
For Personal & Private Use Only
M.jainelibrary.org