________________
LISASEASCUISISSA
विजले वा तडीए वा खाणीए वा पेल्लियस्सेति।द्वारं। तथा स्पर्श सति भिद्यते आयुर्यथा-तयाविसेणं सप्पेणं छित्तस्स, जहा वा बंभदत्तस्स इत्थीरयणं, तंमि मए पुत्तेण से भणियं-मए सद्धिं भोगे भुंजाहिति, सीए भणियं-न तरसि मज्झं फरिसं विसहित्तए, न पत्तियइ, आसो आणिओ, सो तीए हत्थेण मुहाओ कळि जाव छित्तो, सो गलिऊण सुकक्खएण मतो, तहावि अपत्तियंतेण लोहमयपुरिसो कओ, तीए अवरुडिओ, सोऽवि विलीणोति द्वारं । तथा प्राणापाननिरोधे सति भिद्यते आयुर्यथा-छगलगाणं जण्णवाडादिसु मारिजंताणं । द्वारं । एवं सप्तविधं भिद्यते आयुरिति । न चैतत्सर्वेषामेव, किं तु सोपक्रमायुषां न निरुपक्रमायुषामिति । तत्र-देवा नेरइया वा असंखवासाउया य तिरिमणुया । उत्तमपुरिसा य तहा चरिमसरीरा य निरुवकमा ॥१॥ सेसा संसारत्था भइया निरुवकमा व इतरे वा । सोवक्कमनिरुवक्कमभेदो भणिओ समासेणं ॥२॥ आह-अध्यवसायादीनां निमित्तत्वापरित्यागाद्देदोपन्यासो विरुध्यत इति, न, आन्तरे|तरविचित्रोपाधिभेदेन निमित्तभेदानामेवोपन्यासात्, सकलजनसाधरणत्वाच्च शास्त्रारम्भस्य, आह-यद्येवमुपक्रम्यते
१ कर्दमेन वा तव्या वा खन्या वा प्रेरितस्येति । त्वग्विषेण सण स्पृष्टस्य, यथा वा ब्रह्मदत्तस्य स्त्रीरत्रं, तस्मिन् मृते पुत्रेण तस्यै भणितं-मया साधं भोगान् भुक्ष्वेति, तया भणितं-न शक्नोषि मम स्पर्श विसोढुं, न प्रत्येति, अश्व आनीतः, स तया हस्तेन मुखात्कटीं यावत्स्पृष्टः, स गिलित्वा (विलीय) शुक्रक्षयेण मृतः, तथाप्यप्रत्यायता लोहमयपुरुषः कृतः, तया आलिङ्गितः, सोऽपि विलीन इति । अजानां यज्ञपाटकादिषु मार्यमाणानाम् । देवा नैरयिका वा असंख्यवर्षायुपश्च तिर्यकराः । उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः॥१॥ शेषाः संसारस्था भक्ता निरुपक्रमा वा इतरे वा । सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥२॥
Jain Educatio
n
al
For Personal & Private Use Only
Havinjainelibrary.org