SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥४५९॥ XUSUSISAHA शाटोभयकाल इति, तेन सङ्घातनासमयेन ऊनं पल्योपमत्रयमिति, उक्तं च-"उक्कोसो समऊणो जो सो संघातणासम सूत्रस्पर्श यहीणो । चोयग-किह न दुसमयविहूणो साडणसमएऽवणीयंमि ? ॥१॥ भण्णइ भवचरिमंमिवि समये संघातसाडणा साडणावि०१ चेव । परभवपढमे साडणमओ तदूणो ण कालोत्ति ॥२॥ चो०-जइ परपढमे साडो णिबिग्गहदो य तंमि संघातो।। णणु सबसाडसंघातणाओं समए विरुद्धाओ॥३॥ आ०-जम्हा विगच्छमाणं विगयं उप्पजमाणमुप्पण्णं । तो परभवाइ. समए मोक्खादाणाणमविरोहो ॥४॥ चुइसमए णेहभवो इहदेहविमोक्खओ जहातीए । जइ परभवोवि ण तहिं तो सो को होउ संसारी ? ॥ ५॥णणु जह विग्गहकाले देहाभावेऽविपरभवग्गहणं।तह देहाभामिवि होजेहभवोऽविको दोसो ? ॥६॥ आ०-जं चिय विग्गहकालो देहाभावेवि तो परभवो सो। चुइसमएऽवि ण देहो न विग्गहो जइ स को होइ? ॥७॥" एवमौदारिके जघन्येतरभेदः सङ्घातपरिशाटकाल उक्तः। सङ्घातपरिशाटयोस्त्वेक एव (समयः), द्वितीयस्यासम्भवाद, १ उत्कृष्टः समयोनो यः स संघातनासमयहीनः । चोदकः-कथं न द्विसमयविहीनः शाटनसमयेऽपनीते ॥ १॥ भण्यते भवचरमेऽपि समयं संघातशाटने एव । परभवप्रथमे शाटनमतस्तदूनो न काल इति ॥ २॥ चोदकः-यदि परभवप्रथमे शाटो निर्विग्रहतश्च तस्मिन् संघातः । ननु सर्वशाटसंघातने समये विरुद्ध ॥ ३ ॥ आचार्य:-यस्माद्विगच्छत् विगतमुत्पद्यमानमुत्पन्नम् । ततः परभवादिसमये मोक्षादानयोनं विरोधः ॥ ४॥ च्युतिसमये नेहभव इहदेह|विमोक्षतो यथाऽतीते । यदि परभवोऽपि न तत्र तदा स को भवतु संसारी! ॥५॥ ननु यथा विग्रहकाले देहाभावेऽपि परभवग्रहणम् । तथा देहाभावेऽपि भवेदिह मवोऽपि को दोषः। ॥६॥ २ आ०-यस्मादेव विग्रहकालो देहाभावेऽपि ततः (एव) परभवः सः । च्युतिसमयेऽपि न देहो न विग्रहो | यदि स को भवेत् ? ॥७॥ ॥४५९॥ US Jain Education anal For Personal & Private Use Only ww.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy