SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया | सूत्रस्पर्श वि०१ ॥४५६॥ RUHUSRUSSISSIPAR व्याख्या-करणं भयं च अन्तः सामायिक सर्व च वर्जच योगः प्रत्याख्यानं यावजीवया त्रिविधेनेति पदानि, पदार्थ तु भाष्यगाथाभिय॑क्षेण प्रतिपादयिष्यतीति गाथासमासार्थः॥१०१६ ॥ साम्प्रतं करणनिक्षेपं प्रदर्शयन्नाह नामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ तहेव भावे अ६। एसो खलु करणस्सा निक्खेवो छव्विहो होइ ॥ १५२॥ (भा० )+ व्याख्या-अक्षरगतं पदार्थमात्रमधिकृत्य निगदसिद्धा, साम्प्रतं द्रव्यकरणप्रतिपादनायाऽऽहजाणगभविअइरित्तं सन्ना नोसन्नओ भवे करणं । सन्ना कडकरणाई नोसन्ना वीससपओगे ॥ १५३॥ (भा०) व्याख्या-इह यथासम्भवं द्रव्यस्य द्रव्येण द्रव्ये वा करणं द्रव्यकरणं, तच्च नोआगमतो ज्ञभव्यातिरिक्त संज्ञा नोसंज्ञातो भवेत् करणं, एतदुक्तं भवति-ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यकरणं द्विधा-संज्ञाकरणं नोसंज्ञाकरणं च, तत्र संज्ञाकरणं कटकरणादि, आदिशब्दात् पेलुकरणादिपरिग्रहः, पेलुशब्देन रुतपूणिकोच्यते, अयमत्र भावार्थः-कटनिर्वर्तकमयोमयं चित्रसंस्थानं पोल्लकादि तथा रुतपूणिकानिर्वर्तकं शलाकाशल्यकाङ्गरुहादि संज्ञाद्रव्यकरणमन्वर्थोपपत्तेरिति, आह-इदं नामकरणमेव पर्यायमात्रतः संज्ञाकरणमिति न कश्चिद्विशेष इति, उच्यते, इह नामकरणमभिधानमात्रं गृह्यते, संज्ञाकरणं त्वन्वथेतः संज्ञायाः करणं २, द्रव्यस्य संज्ञया निर्दिश्यमानत्वात् , तथा च भाष्यकारेणाप्येतदेवाभ्यधायि-"सन्ना णामति मई ॥४५६॥ १ संज्ञा नामेति मतिः। + नियुक्तिगाथा इत्यपि * पाइछकादिः । dan Educa For Personal & Private Use Only memainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy