________________
नमस्कार
वि०१
आवश्यक-18| अरहंतुवएसेणं सिद्धा नजंति तेण अरिहाई । नवि कोई परिसाए पणमित्ता पणमई रण्णो ॥ १००९॥ हारिभ- व्याख्या-इह 'अहंदुपदेशेन' आगमेन सिद्धाः 'ज्ञायन्ते' अवगम्यन्ते प्रत्यक्षादिगोचरातिक्रान्ताः सन्तो यतस्तेनाहेदाद्रीया
|दिपूर्वानुपूर्वी क्रम इति गम्यते, अत एव चाहतामभ्यर्हितत्वं, कृतकृत्यत्वं चाल्पकालव्यवहितत्वात् प्रायः समानमेव, ॥४५॥
तथा अर्हन्नमस्कार्यत्वमप्यसाधनम् , अर्हन्नमस्कारपूर्वकसिद्धत्वयोगेनार्हतामपि वस्तुतः सिद्धनमस्कायत्वात् प्रधानत्वादिति भावना, आह-यद्येवमाचार्यादिस्तहि क्रमःप्राप्तः, अहंतामपि तदुपदेशेन संवित्तेरिति, अत्रोच्यते, न, इहाहत्सिद्धयोरेवार्य
वस्तुतस्तुल्यबलयोविचारः श्रेयान, परमनायकभूतत्वाद, आचायोस्तु तत्परिषत्कल्पावतेन्ते, नापि कश्चित् परिषद ४'प्रणम्य' प्रणामं कृत्वा ततः प्रणमति राज्ञ इत्यतोऽचोद्यमेतदिति गाथार्थः ॥ १००९ ॥ उक्तं क्रमद्वारम् , अधुना प्रयो
जनफलप्रदर्शनायेदमाहइत्थ य पओअणमिणं कम्मखओ मंगलागमो चेव । इहलोअपारलोइअ दुविह फलं तत्थ दिटुंता ॥ १०१०॥
व्याख्या-'अत्र च'नमस्कारकरणे प्रयोजनमिद-यदत करणकाल एवाक्षेपेण 'कर्मक्षयः' ज्ञानावरणीयादिकमोपगमः, अनन्तपुद्गलापगममन्तरेण भावतो नकारमात्रस्याप्यप्राप्तेरित्यादिभावितं, तथा मङ्गलागमश्चैव यःकरणकालभावीति, |तथा कालान्तरभावि पुनरैहलौकिकपारलौकिकभेदभिन्नं द्विविधं फलं' द्विप्रकारं फलं, 'तत्र दृष्टान्ताः' वक्ष्यमाणल
क्षणा इति गाथार्थः ॥१०१०॥ | इह लोइ अत्थकामारआरुग्गंअभिरई४ अनिष्फत्तीय सिद्धी असग्गसुकुलप्पच्चायाई८अ परलोए॥१०११॥
ACCUSERCOACCOUR
CCTRICAESEACHECCC
॥४५॥
Jain Education
Ninal
For Personal & Private Use Only
nelibrary.org