________________
नीयाः, यतस्ते न सर्वेऽर्हदादयः, किं तर्हि ?, केचिदर्हन्त एव ये केवलिनः, केचिदाचार्याः सम्यक् सूत्रार्थविदः, केचिदुपाध्यायाः सूत्रविद एव, केचिदेतद्व्यतिरिक्ताः शिष्यकाः साधव एव, नाहदादय इति, ततश्चैकपदव्यभिचारान्न तुल्याभिधानता, तन्नमस्करणे च नेतरनमस्कारफलमिति, प्रयोगश्च-साधुमात्रनमस्कारो विशिष्टा«दादिगुणनमस्कृतिफलप्रापणसमर्थो न भवति, तत्सामान्याभिधाननमस्कारत्वात् , मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वेति, तस्मात् पञ्च|विध एव नमस्कारः, खलुशब्दस्यावधारणार्थत्वात् , विस्तरेण च व्यक्त्यपेक्षया कर्तुमशक्यत्वात्, तथा हेतुनिमित्तं । भवति सिद्ध' इति, तत्र हेतुनमस्कारार्हत्वे य उक्तः 'मग्गे अविप्पणासो'त्ति इत्यादि तन्निमित्तं चोपाधिभेदाद्भवति सिद्धः पञ्चविध इति गाथार्थः ॥१००७ ॥ गतं प्रसिद्धिद्वारम् , अधुना क्रमद्वारावयवार्थ प्रतिपादयन्नाहपुन्वाणुपुव्वि न कमो नेव य पच्छाणुपुब्वि एस भवे । सिद्धाईआ पढमा बीआए साहुणो आई ॥ १००८ ॥ | व्याख्या-इह क्रमस्तावद् द्विविधः-पूर्वानुपूर्वी च पश्चानुपूर्वी चेति, अनानुपूर्वी तु क्रम एव न भवति, असमञ्जसत्वात्, तत्रायमहँदादिक्रमः पूर्वानुपूर्वी न भवति, सिद्धाधनभिधानादू, एकान्तकृतकृत्यत्वेनाहन्नमस्कार्यत्वेन च सिद्धानां प्रधानत्वात्, प्रधानस्य चाभ्यर्हितत्वेन पूर्वाभिधानादिति भावार्थः, तथा नैव च पश्चानुपूर्देष क्रमो भवेत, साध्वाधनभिधानात्, इह सर्वपाश्चात्याः अप्रधानत्वात् साधवः, ततश्च तानभिधाय यदि पर्यन्ते सिद्धाभिधानं स्यात् स्यात् पश्चानुपू
वीति, तथा चामुमेवार्थ प्रतिपादयन्नाह-सिद्धाद्या प्रथमा-पूर्वानुपूर्वी, भावना प्रतिपादितैव, 'द्वितीयायां' पश्चानुपूर्दो है साधव आदौ, युक्तिः पुनरप्यत्राभिहितैवेति गाथार्थः ॥ १००८ ॥ साम्प्रतं पूर्वानुपूर्वीत्वमेव प्रतिपादयन्नाह
nelibrary.org
Jain Education Intematonal
For Personal & Private Use Only