________________
आवश्यक -- हारिभ
द्रीया
॥४५०॥
Jain Educatio CONT
पुनर्नमस्कार सूत्रमुभयातीतं यतोऽत्र न संक्षेपो नापि विस्तर इत्यपिशब्दस्य व्यवहितः सम्बन्धः, 'संक्षेपो द्विविध' इति यद्ययं संक्षेपः स्यात् ततस्तस्मिन् सति द्विविध इति - द्विविध एव नमस्कारो भवेत्, सिद्धसाधुभ्यामिति कथं १, परिनिर्वृ| तार्हदादीनां सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देनेति, तथा च नैते संसारिणः सर्व एव साधुत्वमतिलङ्घय वर्तन्त इति, तदभावे शेषगुणाभावात्, अतस्तन्नमस्कार एवेतर नमस्कारभावात्, अथायं विस्तरः इत्येतदप्यचारु, यस्माद् विस्तरतोऽनेकविधः प्राप्नोति, तथा च - ऋषभाजितसम्भवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्यादिमहावीरवर्द्धमानस्वामिपर्यन्तेभ्यश्चतुर्विंशत्यर्हद्भयः, तथा सिद्धेभ्योऽपि विस्तरेण - अनन्तरसिद्धेभ्यः परम्परसिद्धेभ्यः प्रथमसमयसिद्धेभ्यः द्वितीयतृतीयसमयादिसङ्ख्येयासङ्ख्येयानन्तसमयसिद्धेभ्यः, तथा तीर्थलिङ्गचारित्रप्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः तीर्थकर - सिद्धेभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्यः इत्येवमादिरनन्तशो विस्तरः, यतश्चैवमत आह-पक्षद्वयमप्यङ्गीकृत्य पञ्चविधः - पञ्चप्रकारो न युज्यते यस्मान्नमस्कार इति गाथार्थः ॥ १००६ ॥ गतमाक्षेपेंद्वारम् अधुना प्रसिद्धिद्वारावयवार्थ उच्यते तत्र यत्तावदुक्तं 'न संक्षेप' इति, तन्न, संक्षेपात्मकत्वात्, ननु स कारणवशात् कृतार्थाकृतार्थापरिग्रहेण सिद्धसाधुमात्रक एवोक्तः, सत्यमुक्तोऽयुक्तस्त्वसौ, कारणान्तरस्यापि भावात्, तच्चोक्तमेव, अथवा वक्ष्यामः 'हेतुनिमित्त' मित्यादिना, सति च द्वैविध्ये सकलगुणनमस्कारासम्भवादेकपक्षस्य व्यभिचारित्वात्, तथा चाऽऽह
अरहंताई निअम साहू साहू अ तेसु भइअव्वा । तम्हा पंचविहो खलु हेउनिमित्तं हवइ सिद्धो ॥ १००७|| व्याख्या - इहार्हदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात् साधवस्तु 'तेषु' अर्हदादिषु 'भक्तव्याः' विकल्प
*For Personal & Private Use Only
नमस्कार ० वि० १
॥४५०॥
www.jainelibrary.org"