SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ OSSES यन्ति 'कर्म' वेदनीयादि 'निरवशेषम्' इति निरवशेषमिव निरवशेष प्रभूततमक्षपणाच्छेषस्य चान्तर्मुहर्त्तमात्रकालावधिवात. किञ्चिच्छेषत्वादसत्कल्पनेति भावना, अत्राऽऽह-ज्ञात्वा वेदनीयमतिबहि'त्यत्र को नियमः? येन तदेव बह (० ११०००) तथाऽऽयुष्कर्मवाल्पमिति, अत्रोच्यते, वेदनीयस्य सर्वकर्मभ्यो बन्धकालबहुत्वात् केवलिनोऽपि तद्वन्ध- ।। कत्वादायकस्य चाल्पत्वात्, उक्तं च-'जाव णं अयं जीवे एयइ वेयइ चलइ फंदइ ताव णं अट्ठविहबंधए वा मनविधा वा छबिहबंधए वा एगविहबंधए वा णो णं अबंधए' आयुष्कस्य त्वान्तमहर्तिक एव बन्धकाल इति उक्तंच-"सिर्य तिभागे सिय तिभागतिभागे” इत्याद्यलं प्रसङ्गेनेति गाथार्थः॥९५४ ॥ इदानीं समदघातादि स्वरूपप्रतिपादनायैवाऽऽहII दंड कवाडे मंथंतरे अ साहरणया सरीरत्थे । भासाजोगनिरोहे सेलेसी सिज्झणा चेव ॥ ९५५ ॥ व्याख्या-हसमदघातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, आन्तौ हर्तिकमुदीरणावलिकायां कर्मपद्गलप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तस्य चायं क्रमः-इह प्रथमसमय एव स्वदेहविष्कम्भतुल्यविष्कम्भमूर्ध्वमधश्चाऽऽयतमुभयतोऽपि लोकान्तगामिनं जीवप्रदेशसङ्घातं दण्डं दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्ड पूर्वापरदिगद्वयप्रसारणात् पार्श्वतो लोकान्तगामिनं कपाटमिव कपाटं करोति, तृतीयसमये तदेव कपाटं दक्षिणोत्तर यावदयं जीव एजते व्येजते चलति स्पन्दते तावदृष्टविधबन्धको वा सप्तबिधबन्धको वा पविधबन्धको वा एकविधबन्धको वा नाबन्धकः । २ स्यानिभागे स्वात्रिभागत्रिभागे ERECRes Jan Educati o nal For Personal & Private Use Only Sinelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy