SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया नमस्कार वि०१ ॥४३८॥ किमयं कयंति?, पच्छा सावि मारिया, गम्भोऽवि दोभाए कओ फुरुफुरेइ, तस्स किवा जाया-अहम्मो कओ, चेडरूवेहिंतो दरिद्दत्ति पउत्ती उवलद्धा, दढयरं निवेयं गओ, को उवाओत्ति, साहू दिट्ठा, पुच्छिया यऽणेण-भगवं! को एत्थ उवाओ ?, तेहिं धम्मो कहिओ, सो य से उवगओ, पच्छा चारित्तं पडिवज्जिय कम्माण समुग्घायणट्ठाए घोरं खंतिअभिग्गहं गिव्हिय तत्थेव विहरइ, तओ हीलिज्जइ हम्मति य, सो संमं अहियासेइ, घोराकारं च कायकिलेसं करेइ, असणाइ व अलंभतो सम्म अहियासेइ, जावऽणेण कम्मं निग्घाइयं, केवलं से उप्पण्णं, पच्छा सो सिद्धत्ति ॥ उक्तस्तपःसिद्धः, साम्प्रतं कर्मक्षयसिद्धप्रतिपादनाय गाथाचरमदलमाह-'सो कम्म' इत्यादि, स कर्मक्षयसिद्धः, यः किंविशिष्ट इत्यत आह| 'सर्वक्षीणकर्माशः' सर्वे-निरवशेषाः क्षीणाः कौशाः-कर्मभेदा यस्य स तथाविध इति गाथार्थः ॥ साम्प्रतं कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयन्नाह दीहकालरयं जं तु कम्मं से सिअमट्टहा । सिअंधतंति सिद्धस्स सिद्धत्तमुवजायइ ॥ ९५३ ॥ - व्याख्या-दीर्घः सन्तानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तदीर्घकालं, निसर्गनिर्मलजीवानुरञ्जनाच्च कमैव ॥४३८॥ १ किमेतत्कृतमिति, पश्चात्साऽपि मारिता, गर्भोऽपि द्विधाकृतः स्फुरति, तस्य कृपा जाता-अधर्मः कृतः, चेटरूपेभ्यो दरिद्र इति प्रवृत्तिरुपलब्धा, दृढतरं निर्वेदं गतः, क उपाय इति, साधवो दृष्टाः, पृष्टाश्चानेन-भगवन् ! कोऽत्रोपायः!, तैर्धर्मः कथितः, स च तस्योपगतः, पश्चाच्चारित्रं प्रतिपद्य कर्मणां समुद्घा| तनार्थाय घोरं क्षान्त्यभिग्रहं गृहीत्वा तत्रैव विहरति, ततो हील्यते हन्यते च, स सम्यक् अध्यासयति घोराकारं च कायक्लेशं करोति, अशनादि वाऽलभमानः सम्यगध्यास्ते, यावदनेन कर्म निर्घातितं (निहतं), केवलं तस्योत्पन्न, पश्चास्स सिद्ध इति ॥ Jain Educational WIRonal For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy