________________
न किलम्मइ जो तवसा सो तवसिद्धो दृढप्पहारिव्व । सो कम्मकूखयसिद्धो जो सव्वक्खीणकम्मंसो ॥ ९५२ ॥ व्याख्या – 'न क्लामति' न क्लमं गच्छति यः सत्त्वस्तपसा - बाह्याभ्यन्तरेण स एवंभूतस्तपः सिद्धः, अग्लानित्वाद्, दृढप्रहारिवदिति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम् – एगो धिज्जाइयओ दुद्दतो अविणयं करेइ, सो ताओ थाणाओ नीणिओ हिंडतो चोरपल्लिमल्लिणो, सेणावइणा पुत्तो गहिओ, तंमि मयंमि सोच्चैव सेणावई जाओ, निक्कि पहणइत्ति दढप्पहारी से णामं कथं । सो अन्नया सेणाए समं एवं गामं हंतुं गओ, तत्थ य एगो दरिद्दो, तेण पुत्तभंडाण मग्गंताणं दुद्धं जाएत्ता पायसो सिद्धो, सो य ण्हाइजं गओ, चोरा य तत्थ पडिया, एगेण सो तस्स पायसो दिट्ठो, छुहियत्ति तं गहाय पहाविओ, ताणि खुड्डगरुवाणि रोवंताणि पिउमूलं गयाणि, हिओ पायसोत्ति, सो रोसेणं मारेमित्ति पहाविओ, महिला अवयासेउं अच्छइ, तहवि जाइ जहिं सो चेव चोरसेणावई गाममज्झे अच्छइ, तेण गंतूण महासंगामो कओ, | सेणावइणा चिंतियं - एएण मम चोरा परिभविज्जन्ति, तओ असिं गहाय निद्दयं छिण्णो, महिला से भणइ - हा णिक्कि
१ एको धिग्जातीयो दुर्दान्तोऽविनयं करोति से ततः स्थानात् निष्काशितो हिण्डमान श्चौरपल्लीमाश्रितः, सेनापतिना पुत्रो गृहीतः, तस्मिन् मृते स एव सेनापतिर्जातः, निष्कृपं प्रहन्तीति दृढप्रहारी तस्य नाम कृतं । सोऽन्यदां सेनया समं एकं ग्रामं हन्तुं गतः, तत्र चैको दरिद्रः, तेन पुत्रपौत्रेभ्यो मार्गयद्भयः दुग्धं याचित्वा पायसं साधितं, स च स्नातुं गतः, चौराश्च तत्र पतिताः, एकेन तस्य तत्पायसं दृष्टं, क्षुधार्त्त इति तद्गृहीत्वा प्रधावितः तानि क्षुल्लकरूपाणि रुदन्ति पितृमूलं गतानि, हृतं पायसमिति, स रोषेण मारयामीति प्रधावितः महिला निवारयितुं तिष्ठति, तथापि याति यत्र स एव चौरसेनापतिर्ग्राममध्ये तिष्ठति, तेन गत्वा महासंग्रामः कृतः, सेनापतिना चिन्तितं एतेन मम चौराः परिभूयन्ते ततोऽसि गृहीत्वा निर्दयं छिन्नः, महिला तस्य भणति - हा निष्कृप !
Jain Education International
For Personal & Private Use Only
Mainelibrary.org