SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ द्रीया ॥४३७॥ Jain Educatio मग्गिज्जइ । तस्स का उप्पत्ती ? - एगस्स आयरियस्स चेलओ अविणीओ, तं आयरिओ अंबाडेइ, सो वेरं वहइ । अन्नया आयरिया सिद्धसिलं तेण समं वंदगा विलग्गा, उत्तरंताण वधाए सिला मुक्का, दिट्ठा आयरिएण, पाया ओसारिया इहरा मारिओ होंतो, सावो दिण्णो- दुरात्मन् । इत्थीओ विणस्सिहिसित्ति, मिच्छावाई एसो भवउत्तिकाउं तावसासमे अच्छइ, नईए कूले आयावेइ, पंथव्भासे जो सत्थो एइ तओ आहारो होइ, णईए कूले आयावेमाणस्स सा गई अण्णओ पवूढा, तेण कूलवारओ नामं जायं, तत्थ अच्छंतो आगमिओ, गणियाओ सद्दावियाओ, एगा भणइ - अहं आणेमि, कवडसाविया जाया, सत्थेण गया, वंदइ उद्दाणे होइयम्मि चेहयाई वंदामि तुब्भे य सुया, आगयामि, पारणगे मोदगा संजोइया दिन्ना, अइसारो जाओ, पओगेण ठविओ, उबत्तणाईहिं संभिन्नं चित्तं, आणिओ, भणिओ-रण्णो वयणं करेहि, कहं ?, जहा वेसाली घेप्पर, थूभो नीणाविओ, गहिया । गणियाकूलवालगाणं दोन्हवि पारिणामिगी | इंदपाउयाओ चाणक्केण पुवभणियाओ, एसा पारिणामिया ॥ उक्तोऽभिप्राय सिद्धः, साम्प्रतं तपः सिद्ध प्रतिपिपादयिषयाऽऽह— १ मार्ग्यते । तस्य कोत्पत्तिः १ - एकस्याचार्यस्य क्षुल्लकः ( शिष्यः ) अविनीतः, तमाचार्यों निर्भर्त्सयति, स वैरं वहति । अन्यदा आचार्याः सिद्धशैलं तेन समं वन्दितुं विलग्नाः, अवतरतां वधाय शिला मुक्ता, दृष्टाऽऽचार्येण, पादौ प्रसारितौ इतरथा मृता अभविष्यन् शापो दत्तः- दुरात्मन् ! स्त्रीतो विनयसीति, मिथ्यावादी एष भवत्वितिकृत्वा तापसाश्रमे तिष्ठति, नद्याः कूले आतापयति, पन्याभ्यासे यः सार्थ आयाति तत आहारो भवति, नद्याः कूले आतापयतः सा नद्यन्यतो व्यूढा, तेन कूलवारको नाम जातं, तत्र तिष्ठन् आगमितः, गणिकाः शब्दिताः, एका भणति - अहमानयामि, कपटश्राविका जाता, सार्थेन गता, वन्दते, विधवायां जातायां चैत्यानि वन्दे यूयं च श्रुताः आगताऽस्मि, पारणके मोदकाः सांयोगिका दत्ताः, अतिसारो जातः प्रयोगेण स्थापितः ( नीरोगीकृतः ), उद्वर्त्तनादिभिः भिन्नं चित्तं, आनीतः, भणितः - राज्ञो वचनं कुरु, कथं ? -यथा वैशाली गृह्यते, स्तूपो निष्काशितः ( पातितः ), गृहीता । गणिकाकूलवालकयोर्द्वयोरपि पारिणामिकी || इन्द्रपादुकाः ( इन्द्रकुमार्यः ) चाणक्येन पूर्वभणिताः, एषा पारिणामिकी ॥ उदा sonal For Personal & Private Use Only नमस्कार० वि० १ ॥४३७॥ ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy