________________
है तस्स दीणारं देइ, अण्णया आहिँडिएणं ताणं रेक्काओ दिवाओ, तं बिलं ओसहीहिं धमति, सीसाणि जिंताणि छिंदइ,
सो अभिमहो न णीइ, मा मारेहामि किंचित्ति जाइस्सरणतंणेण, तं निग्गयं निग्गयं छिंदइ, तेण पच्छा रायाए उवणीयाणि, सो राया णागदेवयाए बोहिजइ, वरो दिण्णो-कुमारो होहित्ति, सो खमगसप्पो मओ समाणो तत्थ राणियाए णागदत्तो पुत्तो जाओ, उम्मुक्कबालभावो साहुं द९ जाई संभरित्ता पवइओ । सो य छुहालुगो अभिग्गहं गेण्हइ-मए ण रूसियवंति, दोसीणस्स हिंडइ, तस्स य आयरियस्स गच्छे चत्तारि खमगा-मासिओ दोमासिओ तिमासिओ चउमासिओ, रत्तिं देवया आगया, ते सबे खमए अइक्कमित्ता खुड्डयं वंदइ, खमएण निग्गच्छंती हत्थे गहिया, भणिया यकडगपूयणे! एयं तिकालभोइयं वंदसि, इमे महातवस्सी न वंदसित्ति, सा भणइ-भावखमगं वंदामि न दवखमएत्ति, गया, पभाए दोसीणगस्स गओ, निमंतेति, एगेण गहाय पाए खेलो छूढो, भणइ-मिच्छामि दुक्कडं खेलमल्लो तुन्भं
१ तसै दीनारं ददाति, अन्यदाऽऽहिण्डकेन तेषां रेखा दृष्टाः, तद्विलमोषधीभिर्धमति, शीर्षाणि निर्गच्छन्ति छिनत्ति, सोऽभिमुखो न निर्याति, मा मीमरं किञ्चिदपि जातिस्मरत्वेन, तं निर्गतं निर्गतं छिनत्ति, तेन पश्चाद्राज्ञ उपनीतानि, स राजा नागदेवतया बोध्यते, वरो दत्तः-कुमारो भविष्यतीति, स क्षपकसो मृतः सन् तत्र राज्या नागदत्तः पुत्रो जातः, उन्मुक्तबालभावः साधुं दृष्ट्वा जाति संस्मृत्य प्रबजितः । स च क्षुधालुरभिग्रहं गृह्णाति-मया न रुषितव्यमिति, पर्युषिताय हिण्डते, तस्य चाचार्यस्य गच्छे चत्वारः क्षपकाः-मासिको द्विमासिकस्त्रिमासिकः चतुर्मासिकः, रात्री देवता आगता, तान् सर्वान् अतिक्रम्य क्षुल्लकं वन्दते, क्षपकेण निर्गच्छन्ती हस्ते गृहीता, भणिता च-कटपूतने ! एनं त्रिकालभोजिनं वन्दसे ?, इमान् महातपस्विनो न वन्दस इति, सा भणति|भावक्षपकं वन्दे न द्रव्यक्षपकान इति, गता, प्रभाते पर्युषिताय गतः, निमन्त्रयति, एकेन गृहीत्वा श्लेष्म क्षिप्तं, भणति-मिथ्या मे दुष्कृतं श्लेषममल्लक युष्मभ्यं
dain Education international
For Personal & Private Use Only
www.jainelibrary.org