________________
आवश्यकहारिभद्रीया
नमस्कार वि०१
॥४३॥
गमिस्सइ, रण्णा भणियं-तहेव पेसेह, तहा आढत्ता, सो विसण्णो, अण्णो य धुत्तो वायालो रण्णो समक्खं बहं उवहसड़ |जहा-देविं भणिज्जसि-सिणेहवंतो ते राया, पुणोविज कजं तं संदिसेज्जासि, अण्णं च इमं च इमं च बहुविहं भणेजासि, तेण भणियं-देव! णाहमेत्तिगं अविगलं भणि जाणामि, एसो चेव लठो पेसिज्जउ, रण्णा पडिसुयं, सो तहेव णिजिउमाढत्तो, इयरो मुक्को, अवरस्स माणुसाणि, से विसण्णाणि पलवंति-हा! देव ! अम्हेहिं किं करेजामो?, तेण भणियंनियतुंडं रक्खेजह, पच्छा मंतीहिं खरंडिय मुक्को, मडगं दहूं, मंतिस्स पारिणामिया ॥ खमएत्ति, खमओ चेल्लएण समं भिक्खं हिंडंइ, तेण मंडुक्कलिया मारिया, आलोयणवेलाए णालोएइ, खुड्डएणं भणियं-आलोएहित्ति, रुहो आहणामित्ति थंभे अब्भडिओ मओ, एगत्थ विराहियसामण्णाणं कुले दिट्ठीविसो सप्पो जाओ, जाणंति परोप्परं, रत्तिं चरति मा जीवे |मारेहामित्ति, फासुगं आहारेमित्ति । अण्णया रण्णो पुत्तो अहिणा खइओ मओ य, राया पउसमावण्णो, जो सप्पं मारेइ
गमिष्यति, राज्ञा भणितं-तथैव प्रेषयत, तथा आरब्धवन्तः (प्रेषयितुं ), स विषण्णः, अन्यश्च धूर्तो वाचालो राज्ञः समक्षं बहूपहसति यथा-देवीं | | भणे:-स्नेहवान् त्वयि राजा, पुनरपि येन कार्यं तत् संदिशेः, अन्यच्च इदं चेदं च बहुविधं भणेः, तेन भणितं-देव! नाहमेतावदविकलं भणितुं जाने, एष एव x
लष्टः प्रेष्यता, राज्ञा प्रतिश्रुतं, स तथैव नेतुमारब्धः, इतरो मुक्तः, अपरस्य मनुष्याः, ते विषण्णाः प्रलपन्ति-हा देव ! अस्माभिः किं कार्य ?, तेन भणितं-18 | निजतुण्डं रक्षत, पश्चान्मत्रिभिः संतयं (निर्भर्त्य) मक्तः, मृतकं दग्धं, मन्त्रिणः पारिणामिकी ।क्षपक इति, क्षपकः शैक्षण समं भिक्षां हिण्डते, तेन मण्ड-13 ॥४३१॥ किका मारिता, आलोचनावेलायां नालोचयति, क्षुल्लकेन भणित-आलोचयेति, रुष्ट आहन्मीति स्तम्भे आहतो मृतः, एकत्र विराद्धश्रामण्यानां कुले दृष्टिविषः | सो जातः, जानन्ति परस्परं, रात्रौ चरन्ति, मा जीवान् मीमरामेति, प्रासुकमाहारयाम इति । अन्यदा राज्ञः पुत्रोऽहिना दष्टः मृतश्च, राजा प्रद्वेषमापन्नः, -8 यः सर्प मारयति
Jain Educati
o
nal
For Personal & Private Use Only
w.jainelibrary.org