SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ नमस्कार आवश्यकहारिभद्रीया वि० SSC ॥४३२॥ जोवणीओ, एवं सेसेहिवि, जेमेउमारद्धो, तेहिं वारिओ, निवेगमावण्णो, पंचवि सिद्धा, विभासा, सबेसि पारिणामिया बुद्धी॥ अमच्चपुत्तो वरधणू, तस्स तेसु तेसु पओयणेसु पारिणामिया, जहा माया मोयाविया, सो पलाइओ, एवमाइ सवं विभासियवं । अण्णे भणंति-एगो मंतिपुत्तोकप्पडियरायकुमारेण समं हिंडइ, अण्णया निमित्तिओ घडिओ, रत्तिं देवकुंडिसंठियाणं सिवा रडइ, कुमारेण नेमित्तिओ पुच्छिओ-किं एसा भणइत्ति, तेण भणियं-इमं भणइ-इमंसि नदितित्थंमि पुराणियं कलेवरं चिट्ठइ, एयस्स कडीए सतं पायंकाणं, कुमार! तुमं गिण्हाहि, तुज्झ पायंका मम य कडेवरंति, मुद्दियं पुण न सक्कुणोमित्ति, कुमारस्स कोडं जायं, ते वंचिय एगागी गओ, तहेव जायं, पायंके घेत्तूण पञ्चागओ, पुणो रडइ, पुणो पुच्छिओ, सो भणइ-चप्फलिगाइयं कहेइ, एसा भणइ-कुमार ! तुज्झवि पायंकसयं जायं मज्झवि कलेवरंति, कुमारो तुसिणीओ जाओ, अमच्चपुत्तण चिंतियं, पेच्छामि से सत्तं किं किवणत्तणेण गहियं आउ सोंडीरयाए ?, RASASSASSISK ॥४३२॥ नार्पितं, एवं शेषैरपि, जिमितुमारब्धः, तैर्वारितः, निर्वेदमापन्नः, पञ्चापि सिद्धाः, विभाषा, सर्वेषां पारिणामिकी बुद्धिः ॥ अमात्यपुत्रो वरधनुः, ततस्य तेषु तेषु प्रयोजनेषु पारिणामिकी, यथा माता मोचिता, स पलायितः, एवमादि सर्व विभाषितव्यं । अन्ये भणन्ति-एको मत्रिपुत्रः कार्पटिकराजकुमा-IN रेण समं हिण्डते, अन्यदा नैमित्तिको घटितः (मीलितः), रात्री देवकुलिकासंस्थितेषु शिवा रटति, कुमारेण नैमित्तिकः पृष्टः-किमेषा भणतीति, तेन भणितंइदं भणति-अस्मिन्नदीतीर्थे पौराणिकं कलेवरं तिष्ठति, एतस्य कव्यां शतं पादाङ्कानां (मुद्राविशेषाणां), कुमार ! त्वं गृहाण, तव पादाङ्का मम च कलेवरमिति मुदितं पुनर्न शक्नोमीति, कुमारस्य कौतुकं जातं, तान् वञ्चयित्वा एकाकी गतः, तथैव जातं, पादाङ्कान् गृहीत्वा प्रत्यागतः, पुना रटति, पुनः पृष्टः, स भणति|चफलिकादिकं (कौतूहलिक) कथयति, एषा भणति-कुमार! तवापि पादाकशतं जातं ममापि कलेवरमिति, कुमारस्तूष्णीको जातः, अमात्यपुत्रेण चिन्तितं, पश्याम्यस्य सत्त्वं किं कृपणत्वेन गृहीतमातः शौण्डीर्येण ?, M ainelibrary.org For Personal & Private Use Only Jain Education International
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy