SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ | हारिभद्री | यवृत्तिः विभागः१ आवश्यक है अह वयपरियाएहिं लहुगोऽविहु भासओ इहं जेहो। रायणियवंदणे पुण तस्सवि आसायणा भंते !॥७१२॥ व्याख्या-अथ वयापर्यायाभ्यां लघुरपि भाषक एवेह ज्येष्ठः परिगृह्यते, रत्नाधिकवन्दने पुनः तस्याप्याशातना ॥२६९॥ भदन्त ! प्राप्नोति, तथाहि-न युज्यत एव चिरकालप्रवजितान् लघोर्वन्दनं दापयितुमिति गाथार्थः ॥ इत्थं पराभि प्रायमाशङ्कयाहजइवि वयमाइएहिं लहुओ सुत्तत्थधारणापडुओ। वक्खाणलडिमंतो सो चिय इह घेप्पई जेट्ठो॥७१३ ॥ व्याख्या-प्रकटार्था । आशातनादोषपरिजिहीर्षया त्वाहआसायणावि णेवं पडुच जिणवयणभासयं जम्हा । वंदणयं राइणिए तेण गुणेणंपि सो चेव ॥७१४॥ प्रकटाथैव । नवरं 'तेन गुणेन' अर्हद्वचनव्याख्यानलक्षणेनेति । इदानी प्रसङ्गतो वन्दनविषय एव निश्चयव्यवहारनयमतप्रदर्शनायाहनवओएत्थ पमाणं न य परियाओऽविणिच्छयमएणं। ववहारओ उ जुज्जइ उभयनयमयं पुण पमाणं ॥७१५॥ | व्याख्या-न 'वयः अवस्थाविशेषलक्षणम् 'अत्र' वन्दनकविधौ प्रमाणं, न च 'पर्यायोऽपि' प्रव्रज्याप्रतिपत्तिलक्षणः 'निश्चयमतेन' निश्चयनयाभिप्रायेण, ज्येष्ठवन्दनादिव्यवहारलोपातिप्रसङ्गनिवृत्त्यर्थमाह-व्यवहारतस्तु युज्यते, किमत्र प्रमाणमिति सन्देहापनोदार्थमाह-उभयनयमतं पुनः प्रमाणमिति गाथार्थः ॥ प्रकृतमेवार्थ समर्थयन्नाहनिच्छयओ दुन्नेयं-को भावे कम्मि वई समणो । ववहारओ उ कीरइ जो पुव्वठिओ चरित्तंमि ॥ ७१६ ॥ ॥२६९॥ Jain Educatio n al For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy