________________
खाइ सो राया होइत्ति, तं किहवि तेणं धिजाइएणं अंतरिएण सुयं, तं भणइ-मारेहि खामि, सा भणइ-अन्नं आणिज्जइ, मा पुत्तभंड संवट्टियं, निबंधे कए मारिओ जाव ण्हाउं गओ, ताव तीसे पुत्तो लेहसालाओ आगओ, तं च सिद्धं तम्मंसं, सो रोवइ, सीसं दिण्णं, सो आगओ, भाणए छूढं, सीसं मग्गइ, भणइ-चेडस्स दिण्णं, सो रुठो, एयस्स कजे मए माराविओ, जइ परं एयस्स सीसं खाएजा तो राया होज, कयं णिब्बंधे ववसिया, दासीय सुयं, तओ चेव दारयं गहाय
पलाया, अण्णं णयरं गयाणि, तत्थ अपुत्तो राया मओ, आसेण परिक्खिओ, सो राया जाओ। इओ य कहो आगओ, |णिययघर सडियपडियं पासइ, सा पुच्छिया, ण कहेइ, सुयएणं पंजरमुक्केण कहियं बंभणाइसंबन्धो सो तहेव, अलं |संसारववहारेणं, अहं एतीसे कएण किलेसमणुहवामि एसावि एवंविहत्ति पवइओ, इयराणि तं चेव णयरं गयाणि जत्थ सो दारओ राया जाओ, साहूवि विहरंतो तत्थेव गओ, तीए पञ्चभिन्नाओ, भिक्खाए समं सुवण्णं दिण्णं, कूवियं,
| खादति स राजा भवतीति, तत्कथमपि तेन धिग्जातीयेनान्तरितेन श्रुतं, ता भणति-मारय खादामि, सा भणति-अन्य आनीयते, मा पुत्रभाण्डं |संवर्त्तयतु, निर्बन्धे कृते मारितः यावत् स्नातुं गतः, तावत्तस्याः पुत्रो लेखशालाया आगतः, तच्च सिद्धं तन्मांसं, स रोदिति, शीर्ष दत्तं, स भागतः, भाजने |क्षितं, शीर्ष मार्गयति, भणति-चेटकाय दत्तं, स रुष्टः, एतस्यार्थाय मया मारितः, यदि परमेतस्य शीर्ष खादेयं तदा राजा भवेयं, कृतं (मनसि) निर्बन्धे व्यवसिता (क), दास्या श्रुतं, तत एव दारकं गृहीत्वा पलायिता, अन्यनगरं गतौ, तत्रापुत्रो राजा मृतः, अश्वेन परीक्षितः (परिषिक्तः), स राजा जातः । इतश्च | काष्ठ आगतः, निजकं गृहं शटितपतितं पश्यति, सा पृष्टा, न कथयति, शुकेन पञ्जरमुक्केन व्याहृतः ब्राह्मणादिसंबन्धः स तथैवालं संसारव्यवहारेण, IC अहमेतस्याः कृते क्लेशमनुभवामि एषा त्वेवंविधेति प्रव्रजितः, इतरौ अपि तदेव नगरं गतौ यत्र स दारको राजा जातः, साधुरपि विहरन् तत्रैव गतः, तया प्रत्यभिज्ञातः, भिक्षया समं स्वर्ण दत्तं, कूजितं,
dain Education International
For Personal & Private Use Only
THANKainelibrary.org