SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥ ४२८ ॥ Jain Educatio गणियाए छलेण णीओ बद्धो जाव तोसिओ चत्तारि वरा, चिंतियं चडणेण - मोयावेमि अप्पगं, वरो मग्गिओ - अग्गीं अइमित्ति, मुक्को भणइ - अहं छलेण आणीओ, अहं तं दिवसओ पज्जोओ हीरइत्ति कंदतं नेमि, गओ य रायगिहं, दासो उम्म तओ, वाणियदारियाओ, गहिओ, रडंतो हिओ, एवमाइयाओ बहुयाओ अभयस्स परिणामियाओ बुद्धीओ ॥ सेट्ठित्ति, कट्ठो णाम सेट्ठी एगत्थ णयरे वसई, तस्स वज्जा नामं भज्जा, तस्स नेच्चइलो देवसंमो णाम बंभणो, सेट्ठी दिसाजत्ताए गओ, भज्जा से तेण समं संपलग्गा, तस्स य घरे तिन्नि पक्खी-सुओ य मयणसलागा कुक्कुडगो यत्ति, सो ताणि उवणिक्खिवित्ता गओ, सोsविधिजाइओ रत्ती अईइ, मयणसलागा भणइ - को तायस्स न बीहेइ ?, सुयओ वारेइ - जो अंबि याए दइओ अम्हेपि तायओ होइ, सा मयणा अणहियासीया धिज्जाइयं परिवसइ, मारिया तीए, सुयओ ण मारिओ । अण्णया साहू भिक्खस्स तं गिहं अइयया, कुक्कुडयं पेच्छिऊण एगो साहू दिसालोयं काऊण भणइ-जो एयस्स सीसं १ गणिकया छलेन नीतो बद्धो यावत्तोषितः चत्वारो वराः, चिन्तितं चानेन मोचयामि आत्मानं वरा मार्गिता:- अनौ प्रविशामीति, मुक्तो भणतिअहं छलेनानीतोऽहं त्वां दिवसे प्रद्योतो हियते इति क्रन्दन्तं नेष्यामि गतश्च राजगृहं, दास उन्मत्तो, वणिग्दारिकाः, गृहीतः, रटन् हृतः, एवमादिका बहुयोभयस्य पारिणामिक्यो बुद्धयः ॥ श्रेष्ठीति-काष्ठो नाम श्रेष्टी एकत्र नगरे वसति, तस्य वज्रा नाम भार्या, तस्य नैत्यिको देवशर्मा नाम ब्राह्मणः, श्रेष्ठी दिग्यात्रायै गतः, भार्या तस्य तेन समं संप्रलना, तस्य च गृहे त्रयः पक्षिणः शुकश्च मदनशलाका कुर्कुटकश्चेति, स तान् उपनिक्षिप्य गतः सोऽपि धिग्जातीयो रात्रावायाति, मदनशलाका भणति कस्तातान्न विभेति?, शुको वास्यति, योऽम्बाया दयितोऽस्माकमपि (स) तातो भवति सा मदनाऽनध्यासिनी धिग्जातीयं परिवासयति ( आक्रोशति ), मारिता तथा शुको न मारितः । अन्यदा साधू भिक्षार्थं तद् गृहमतिगतौ, कुर्कुटकं प्रेक्ष्यैकः साधुर्दिगालोकं कृत्वा भणति य एतस्य शीर्ष Monal For Personal & Private Use Only नमस्कार० वि० १ ॥४२८॥ ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy